A 1348-9 Raghuvaṃśa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1348/9
Title: Raghuvaṃśa
Dimensions: 22 x 10.5 cm x 45 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3654
Remarks:


Reel No. A 1348/9

Inventory No. 100341

Title Raghuvaṃśamahākāvyam

Remarks

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian Paper

State complete and damaged

Size 22 x 10.5 cm

Binding Hole

Folios 45

Lines per Folio 8

Foliation numerals in the botha margins of the verso ; Marginal title: Raghuvaṃ.14

Illustrations

Scribe

Date of Copying

Place of Copying

Place of Deposit NAK

Accession No. 5-3654

Manuscript Features

Excerpts

Beginning

iti śrīraghuvaṃśe mahākāvye trayodaśḥ sargaḥ || 13 || śrīgaṇeśāya namaḥ ||

… pratyāgagatau tatracirapravāsasādapakṣyatāṃ dāśarathī jananyau ||
kumudvatīśītamarīcilekhedive varūpāṃtaradūrvvibhāvye || 1 ||

umākabhāmyāṃ praṇatau natārīyayathākramaṃvikramaśobhinau tau ||
visthaṣṭamasrāṃdhatayānadṛṣṭau jñātausutasparśasudhopalabhāt || 2 ||(fol. 109r1-5)

End

taṃ bhāvāyamra samayā kākṣIṇīnāṃ prajānām
antargūḍhaṃ kṣitir iva tato dbhūvījamuktaṃ dadhānā |
maulaiḥ sārddhasthavirasacivair haimasiṃhāsanastha
rājñī rājyaṃ vidhivadāśiṣaṭbhartukhyāhatājñā || 67 || (fol. 153v4-6)

Colophon

iti śrīraghuvaṃśe mahākāvye ekonaviṃśaḥ sargaḥ || 19 ||
caṃdane viṣadharānsahāmahevastu suṃdaramaguptimatkutaḥ |
rakṣituṃ vadadimātmasauṣṭavaṃ saṃcitāḥ khadirakaṃ vakāstvayā ||    ||    || (fol. 153v6-9)

Microfilm Details

Reel No. A 1348/9

Date of Filming

Exposures

Slides

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 10-18-2003

Bibliography