A 1347-9 Naiṣadhacarita

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1347/9
Title: Naiṣadhacarita
Dimensions: 26.5 x 11 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 3/100
Remarks:


Reel No. A 1347-9

Inventory No.: 98424

Title Naiṣadhīyacarita

Author Śrīharṣa

Subject Kāvya

Language Sanskrit

Reference BSP 2, p. 84, no. 152 (3/100); SSP, p. 76b, no. 2901.

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete; damaged

Size 26.5 x 11.0 cm

Folios 8

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the abbreviation nai. pra. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 3/100

Manuscript Features

The manuscript contains the text from the first sarga.

Notes occur in the margins.

Excerpts

Beginning

śrīgaṇeśāya namaḥ

śrīhayavadanāya namaḥ ||

nipīya yasya kṣitirakṣiṇaḥ kathās

tathādriyaṃte na budhāḥ sudhā(2)m api

nalaḥ sitacchatritakīrtimaṃḍalaḥ

sa rāśirāsīn mahasāṃ mahojjvalaḥ || 1 ||

rasaiḥ kathā yasya sudhāva(3)dhīraṇī

nalaḥ sa bhujānir abhūd guṇādbhutaḥ ||

suvarṇadaṃḍaikasitātapatrita-

jvalatpratāpāvalikī(4)rttimaṃḍalaḥ || 2 || (fol. 1v1–4)

End

sa sindhujaṃ śītam ahaḥ sahodaraṃ

haraṃ tam uccaiḥ śravasaḥ śrīyaṃ hayam

jitā(3)khilakṣmābhṛd analpalocanas

tam āruroha kṣitipākaśāsanaḥ 64

saptabhiḥ kulakam 7

(4) nijā mayūṣā iva tīkṣṇadīdhitiṃ

sphuṭāraviṃdāṃkitapāṇipaṃkajam

tam aśvavārā java(5)nāśvayāyinaṃ

prakāśarūpā manujeśam anvayuḥ 65

calan nalaṃ kṛtyam ahārayaṃ hayaṃ

sa- (fol. 8r2–5)

Colophon

Microfilm Details

Reel No. A 1347/9

Date of Filming 26-10-1985

Exposures 10

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 7v–8r

Catalogued by JU/MS

Date 29-08-2005

Bibliography