A 1347-8 Naiṣadhacarita

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1347/8
Title: Naiṣadhacarita
Dimensions: 26.5 x 11 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/1867
Remarks:

Reel No. A 1347/8a

MTM Inventory No. 98439

Title Naiṣadhīyaprakāśa

Remarks a commentary on Śrīharṣa's Naiṣadhīyacarita

Author Nārāyaṇa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, the available folios are 6–7, 9, 17–19, 21–25 and 28.

Size 26.5 x 11.0 cm

Binding Hole

Folios 12

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand margin under the abbreviation nai. ṭī. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 4/1867

Manuscript Features

The text covers parts of the third sarga.

Excerpts

Beginning

-malena śitopacāram uktaḥ citārciṣīty ukte viyogāgnitvaṃ vyaṃgyam | tadā ratir iti pāṭhaḥ sādhur iti śeṣaḥ || (2) 21 ||

analeti | iyaṃ bhaimī svīyasya viraharahasyaṃ sātvikam agnitvaṃ nalānyatvaṃ ca nābudhyata yasmāt tam avi(3)rahe jvalati sati aśūn trīṇikṛtya praśamanāya jvaladvahniśāṃtyarthaṃ ujhituṃ (!) tyaktuṃ aihat | (fol. 6r1–3, exp. 3)

End

madhumādhvīkamadyayor ity amaraḥ mārdvīkaṃ iti pāṭhe mṛdvikāyā drākṣāyā vikāror mārdvīkaṃ (!) | śaṃseḥ śa(3)karmatvād (!) aṇau karttu (!) ṇyaṃte karmmasaṃjñā | śatavāraṃ chatakṛtva (!) ʼsaṃkhyāyāḥ kṛyābhyāvṛttigaṇane (!) iti kṛtvasuc || 135 || śrī(4)harṣam iti || tārttiyīketi (!) dvaitīyīkavat ||    || (fol. 28v2–4, exp.15t)

Sub-colophon

iti śrīvedakaropanāmaśrīmannarasiṃhapaṇḍitātmajanārāyaṇakṛte nai(5)ṣadhīyaprakāśe tṛtīyaḥ sargaḥ samāptaḥ || ❁❁ || rāmāya namaḥ || ❁❁❁❁❁ śrīrāmāya namaḥ || śrīgoviṃda || (fol. 28v4–5, exp. 15t)

Microfilm Details

Reel No. A 1347/8a

Date of Filming 26-10-1988

Exposures 26

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exps. 3–15t.

Catalogued by JU/MS

Date 25-08-2005