A 1346-9 Gītagovinda

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1346/9
Title: Gītagovinda
Dimensions: 12.5 x 8 cm x 51 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date: NS 791
Acc No.: NAK 1/1486
Remarks:


Reel No. A 1346-9 Inventory No. 94453

Title Gītagovinda

Author Jayadeva

Subject Kāvyam

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 12.0 x 8.0 cm

Folios 51

Lines per Folio 7

Foliation figures in the middle right-hand margin of the verso

Date of Copying NS 791

Place of Deposit NAK

Accession No. 1/1486

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīvāsudevāya namaḥ ||

meghair mmeduram ambaraṃ vanabhuvaḥ śyāmās tamāladrumair,

naktaṃ bhīrur ayaṃ tvam eva tad imaṃ rādhe gṛhaṃ prāpaya |

itthaṃ nandanideśataś calitayoḥ pratyadhvakuñjadrumaṃ

rādhāmādhavayor jayanti yamunākūle rahaḥ kelayaḥ ||

vāgdevatāracitacitritacittapadmā (!)

padmāvatīcaraṇacāraṇacakravarttī |

śrīvāsudevaratikelikathāsametam

etaṃ karoti jayadevakaviḥ prabandhaṃ || (fol. 1v1–2r1)

End

sagarasutasaṃgamollasadamarasundarī, dūtike duḥkṛti(!)durāpe |

nirayagatibādhike nirvvāṇasādhike bhaktajanavihitavihitasaṃtāpe || 7 ||

iti rāmalakṣaṇau kauśikānujñayā surasariti kṛtanamaskāraṃ |

bhaṇitam itam idam ādaraṃ dhīrajayadevakavir āsayati bhavajaladhipāraṃ || 8 || ||

ślokaḥ ||

bhagavati tava tīre nīramātrāsamohaṃ,

vigataviṣayatṛṣṇaḥ kṛṣṇam ārādhayāmi |

sakalakaluṣabhaṅge svarggasaṅgaprasaṅge,

vima[lata]rataraṃge devi gaṃge prasīda || || (fol. 50v3–51r3)

Colophon

iti śrīharicaraṇasmaraṇapadmāvatīramaṇakavirājaśrījayadevakṛtaṃ śrīgītagovindābhadhānaṅ kāvyam idaṃ samāptaṃ || ||

yadi śuddham …

samvat 791 mārggapaurṇṇabudha, iti pustakaṃ samāptaṃ || ||

… (fol. 51r3–7)

Microfilm Details

Reel No. A 1346/9

Date of Filming 05-10-1988

Exposures 56

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 1v–2r , 39v–40r; 51r and 51v has been filmed in reverse order.

Catalogued by BK

Date 16-08-2007

Bibliography