A 134-8 Ātmabodha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 134/8
Title: Ātmabodha
Dimensions: 26 x 12 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; unspecified
Date:
Acc No.: NAK 2/233
Remarks: subject uncertain;


Reel No. A 134-8

Inventory No.:7628

Title Ātmabodha

Author Śaṃkarācārya

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devnagari

Material paper

State complete

Size 28.5 x 12.0 cm

Folios 3

Lines per Folio 12, 14

Foliation figures in the lower right-hand margin of the verso and ātma is written as a marginal title in the upprer left-hand margin of the verso

Place of Deposit NAK

Accession No. 2/233

Manuscript Features

Excerpts

Beginning

śrīgaṇapataye namaḥ |

(2) tapobhiḥ kṣīṇapāpānāṃ śāṃtānāṃ vītarāgiṇāṃ |

mumuksūṇām apekṣo (!) yam ātmabodho vi⟪śi(3)ṣyate⟫dhīyate | 1 |

bodho nyasādhanebhyo hi sākṣānmokṣaikasādhanaṃ |

pākasya vahnivaj jñānaṃ vinā mokṣo na (4) siddhyati | 2 |

avirodhitayā karma nāvidyāṃ vinivarttayet |

vidyāvidyāṃ nihaṃty eva tejas timirasaṃghavat 3 (fol. 1r1–4)

End

sarvagaṃ saccidātmānaṃ jñānacakṣur nirīkṣate |

ajñānacakṣur nekṣeta bhāsvaṃtaṃ bhānum aṃdhavat (8) 65 |

śravaṇādibhir uddīpta (!) jñānāgniparitāpitaḥ ||

jīvaḥ sarvamalān muktaḥ svarṇavad dyotate svayaṃ | 66 |

hṛdākāśodito (9) hy ātmā bodhabhānus tamopahṛt ||

sarvavyāpī sarvadhārī bhāti sarvaṃ prakāśate | 67 |

digdeśakālādy anapekṣya sarvagaṃ

(10) śītādihṛn nityasukhaṃ niraṃjanaṃ ||

yaḥ svātmatīrthaṃ bhajate suniṣkriyaḥ

sa sarvavit sarvagato mṛto bhavet | 68 | = || (11) || = || (fol. 3r7–11)

Colophon

iti śrīātmabodhaprakaraṇaṃ saṃpūrṇam || = || (fol. 3r11)

Microfilm Details

Reel No. A 134/8

Date of Filming not given

Exposures 3

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/SD

Date 26-07-2005

Bibliography