A 134-2 Guhyasiddhyādināgārjunapādādi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 134/2
Title: Guhyasiddhyādināgārjunapādādi
Dimensions: 31 x 12.5 cm x 48 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 5/45
Remarks:


Reel No. A 134/2

Inventory No. 43085

Title Guhyasiddhyādisekanirṇayaḥ

Remarks

Author

Subject Bauddha

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 31.0 x 12.5 cm

Binding Hole(s)

Folios 48

Lines per Page 11-13

Foliation figures on the verso; in the upper left-hand margin and in the lower right-hand margin under the word rāma

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/45

Manuscript Features

Excerpts

«Beginning»

vaddhacetasaḥ || prāpnuvanti na te (satyas) tat padaṃ siddhidam padam ||

anye ʼpi cātra dṛśyante paryupāsya guruṃ †nṛḍham† ||

pranāmapūjāsatkārair yad vat prāptaṃ samīhitam |

prāpte tu tat pade divye purato ʼpi vyavasthitam ||

na jānanti durātmānaḥ ko ʼyaṃ kasmād ihāgataḥ ||

dṛṣṭvāpyekākinan dūre praṇāmaṃ kurvate dṛ..m || (fol. 2v1-2)


«End»

mahāmudrām ajānānāḥ(!) karmamudraikasādhanāḥ |

āmnāya tatvato bhraṣṭā rauravaṃ yānti yoginaḥ |

mudrā tāvat na budhyanti catasraś ca catukṣaṇāḥ ||

yāvan na sarvarasas pṛṣanti pādapāṃsavaḥ |

samyak sevakaṃ vidhāyaitaṃ(!) haṭhantuṣyaikavarjita(!) | (!)

padaṃ sādimathā puṇyaṃ tenās tu jagataḥ sukhaṃ || (fol. 49v7-9)


«Colophon»

sekanirṇayaḥ samāptaḥ || || kṛtir iyaṃ śrīmat pitā vadhūtādvayavajrapādānām || || (fol. 49v9)

Microfilm Details

Reel No. A 134/02

Date of Filming not indicated

Exposures 53

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by HP

Date 13-02-2015

Bibliography