A 134-18 Aparimitāyurdhāraṇī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 134/18
Title: Aparimitāyurdhāraṇī
Dimensions: 24.5 x 6 cm x 13 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Dhāraṇī
Date:
Acc No.: NAK 3/287
Remarks:

Reel No. A 134/18

Inventory No. 3785

Title Āryaśrī-aparimitāyurdhāraṇī

Remarks

Author

Subject Bauddha-Dhāraṇī

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 24.5 x 6.0 cm

Binding Hole(s)

Folios 14

Lines per Page 5

Foliation figures in the middle right-hand margin on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/287

Manuscript Features

Excerpts

«Beginning»

❖ oṁ namo bhagavate āryaśrī-aparimitāyai ||

evam mayā śrutam ekasmin samaye bhagavān śrāvastyāṃ viharatisma || jetavane anāthapiṇḍadasyārāme mahatābhir bhikṣusaṃghena sārdhaṃ addvatrayodaśabhikṣupetaiḥ(!) sambahūtaiś ca bodhisatvo mahāsatvaiḥ || tatra khalu bhagavān maṃjuśrī kumārabhūtamāmatra(!) ca[ra]tisma || (fol. 1v1-3)


«End»

puṇya2 mahāpuṇya-aparimitapuṇya-aparimitapuṇyajñānasaṃbhāropacite oṁ sarvasaskālapariśuddhadharmagate(!) gagaṇa(!) samudgate svabhāvaviśuddhamahātapaparivārasvāhā(!) || || idavocad(!) bhagavān ātmanās(!) taṃ ca sā bodhisatvā mahāsatvā sā ca sarvāvayava sadevamānuṣāsurarokagaruḍakinnarlaroka(!) bhagavanto bhāṣitam abhyanandan iti || ||(fol. 15r1-3)


«Colophon»

aryaśrī aparimitānāmadhāraṇī samāpta(!) || ||

ye dharmmā hetuprabhavā

hetu[s] teṣāṃ tathāgataḥ hy avadat

teṣāṃ tathāga(!) yo nirodha

evaṃ vādī mahāśramaṇaṃ(!) || || ||


śubha || yo ʼsau dharma sugatagaditaḥ || (fol. 15r4-5)

Microfilm Details

Reel No. A 134/18

Date of Filming not indicated

Exposures 16

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by HP

Date 23-12-2014

Bibliography