A 134-13 Pañjikā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 134/13
Title: Pañjikā
Dimensions: 35.5 x 10 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; unspecified
Date:
Acc No.: NAK 3/58
Remarks: subject uncertain;


Reel No. A 134/13

Inventory No. 49237

Title Pañjikā (Pravrajyāvidhi)

Remarks

Author

Subject Bauddha

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 35.5 x 10.0 cm

Binding Hole(s)

Folios 10

Lines per Page 10

Foliation figures in the middle right-hand margin on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/58

Manuscript Features

95 folios are missing at the first

Excerpts

«Beginning»

dayāmi | aham itthaṃ nāmā yāvaj jīvam uccaśayanamahāśayanaṃ vai ramaṇaṃ śikṣāpadaṃ samādayāmi | aham itthaṃ nāmā yāvajjīvaṃ nṛtyagītavāditravairamaṇaṃ śikṣāpadaṃ samādayāmi | aham itthaṃ nāmā yāvajjīvaṃ mālāgandhavilepanavairamaṇaṃ śikṣāpadaṃ samādayāmi | aham itthaṃ nāmā yāvajjīvaṃ vaṃjātarūparajanapratigrahaṇaṃ vai ramaṇaṃ śikṣāpadaṃ samādayāmi | (fol. 96r1-3)


«End»

tato rātrau gaṇacakraṃ kuryāt || tatra gaṇacakravidhir likhyate || tatro ʼbhiṣikto yatī gṛhastho yoginīvāsamayācāraparipālakaḥ | tān bhavyān vijñāya | karmavajrī prasthāpya | teṣāṃ purato maṇḍalakaṃ kṛtvābhinimantrayet ||

namaste jñānarūpāya namaste bhavatāraka |

adya me gṛhapūjārthaṃ nimantraṇaṅ karomy aham ||

anena nimantrayet |

tata āgatānāṃ teṣāṃ caraṇāni durbākundākṣatacandanādibhir arghan datvā vacasurabhītusīra..lakesitacandana..rakeśamaṃsapriya.. ..lpyāṃśakāni saṃpiṣyatan(!) miśrite (fol. 104v7-10)

«Colophon»

Microfilm Details

Reel No. A 134/13

Date of Filming not indicated

Exposures 12

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by HP

Date 23-02-2015

Bibliography