A 1339-11(2) Chāyāpuruṣalakṣaṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1339/11
Title: Chāyāpuruṣalakṣaṇa
Dimensions: 29.5 x 8.5 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1195
Remarks:


Reel No. A 1339-11 MTM Inventory No.: 95735

Title Chāyāpuruṣalakṣaṇa

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 29.5 x 8.5 cm

Folios 3

Lines per Folio 8

Foliation not indicated

Place of Deposit NAK

Accession No. 1/1195

Manuscript Features

Available stanzas after the colophon are

tīrthasnānena dānena tapasā kurute na ca | (!)

japena dhyānayogena jāyate kālavaṃcanaṃ || ||

saurabhyagarbhamakaraṃdakaraṃvitāni ||

paṃkeruhāṇyapi vihāya samāgatas tvāṃ ||

saṃsārasāradahakāra tathā vidheyaṃ

ye nopahāsapadavī na bhave (!) dvirephaḥ || ||i

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ

athātaḥ saṃpravakṣāmi (!) chāyāpuruṣalakṣaṇaṃ |

yena vijñātamātreṇā trikālañjo bhaven naraḥ

kālo dūrasthito vāpi yenopāyena la(2)kṣate ||

taṃ vadāmi samāsena yathoddiṣṭaṃ śivāgame ||

ekānte vijane gatvā kṛtvadityaṃ (!) aca pṛṣṭhataḥ

nirīkṣet (!) nijacchāyāṃ kaṃṭhadeśe samāhitaḥ | (exp. 3t1–2)

End

uro dakṣiṇa bāhubhyāṃ vinā(exp. 2t1)śo mṛtyum ādiśet ||

asiro (!) māsi maraṇaṃ vinā jaṃghena dinātṛkaṃ (!) |

aṣṭābhiskaṃdhanāśena kṣāmālo yena tatkṣaṇā(2)t (!) (exp. 3t8–2t2)

Colophon

iti chāyāpuruṣalakṣaṇaṃ || (exp. 2t2)

Microfilm Details

Reel No. A 1339/11

Date of Filming 15-09-1988

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks text on expos.  3t and exp.2

Catalogued by MS

Date 05-01-2007

Bibliography