A 1335-4 (Sarvānandakathā)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1335/4
Title: [Sarvānandakathā]
Dimensions: 29 x 5 cm x 3 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kathā
Date:
Acc No.: NAK 6/2708
Remarks:


Reel No. A 1335-4

Inventory No. 102036

Title unknown

Remarks The title is unknown. The text seems to be a commentary on an unidentified Bauddhasūtra. The title which was given at the time of photographing is probably generic and seems inappropiate, as is the former classification as (subject) kathā.

Subject Bauddha, Bauddhasūtra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 29.0 x 5.0 cm

Binding Hole 1, left of the centre

Folios 3

Lines per Folio 5

Foliation figures in the left margin of the verso

Date of Copying

Place of Deposit NAK

Accession No. 6-2708

Manuscript Features

The extant folios are nos. 17, 29 and 33.


Excerpts

Beginning

°māneṣu satveṣu ye te prā⟪mā⟫modyasāgarāḥ |
tair eva nanu paryāptaṃ mokṣeṇārasikena kiṃ ||

varaṃ jetavane ramye śṛgālatvaṃ vrajāmy ahaṃ |
na tu vaiśeṣikaṃ mokṣaṃ gautamo gantum arhatī-

ty ukteḥ | vyaktam anyat | vajrakukṣir iti jambūdvīpapārśve sumeror adhaḥ koṭare | dvādaśāyatanaviśuddhyā⟪sya⟫ dvādaśa tathāgatāḥ | niryūham iti samādhi vikurvvaṇa vyūhaṃ || viśvaṃ bhunakti pālayatīti viśvabhuk | vyākhyātam anyat | kāraṇḍavyūham iti vakṣyamāṇārthaṃ | kubjādibhir ity amātyaiḥ | tathāgatāya piṇḍadānaphalaṃ śrāvito balirājaḥ | (fol. 17r1-5)


End

durityādi tasyāḥ padam āspadaṃ duḥkhenaiva labhyate | tad uktaṃ ||

kāyenaiva paṭhiṣyāmi vākpāṭhena tu kim bhavet |
cikitsāpāṭhamātreṇa rogiṇaḥ kiṃ bhaviṣyatī

ti seyam abhedyasya mohagranthe bhedanād vajrapadaṃ | na kenāpi bhetuṃ śakyata ity abhedyaṃ | tad uktaṃ ||

yadi kiñ cid upalabheyaṃ pravarttayeyaṃ nivarttayeyam vā |
pratya (fol. 33v3-5)


Microfilm Details

Reel No. A 1335/4

Date of Filming 01-09-1988

Exposures

Used Copy Berlin

Type of Film positive

Catalogued by AM

Date 16-02-2011