A 1330-7(8) Praśnottarākhyamaṇiratnamālā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1330/7
Title: Praśnottarākhyamaṇiratnamālā
Dimensions: 31 x 13 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 2/210
Remarks:

Reel No. A 1330-7

MTM Inventory No. 104123

Title Praśnottarākhyamaṇiratnamālā

RemarksA 1330-7 MTM title index

Subject Vedanta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete, misplaced

Size 31.0 x 13.0 cm

Folios 15

Lines per Folio 9

Foliation figures in the upper left-hand and lower light-hand margin on the verso

Place of Deposit NAK

Accession No. 2/210

Manuscript Features

14v and 14r is misplaced,

Excerpts

Beginning

śrīpurāṇapuruṣottamāya namaḥ ||

apārasaṃsārasamudramadhye

saṃmajjato me śaraṇaṃ kim asti ||

guro (4) kṛpālo kṛpayā vadaitad

viśveśapādāmbujadīrghanaukā || 1 ||

baṃdho hi ko yo viṣayānurāgaḥ

kā vā vimuktir viṣaye viraktiḥ ||

ko vāsti gho(5)ro naraka svadeha

tṛṣṇākṣayaḥ svargapadaṃ kim asti || 2 || (fol. 14r3–5)

End

kiṃ karma yat prītikaraṃ murāreḥ

kvā sthāna kāryā satataṃ bhavābdhau ||

aharni(6)śaṃ kiṃ pariciṃtanīyaṃ

saṃsāra mithyātmaśivātmatatvaṃ || 31 ||

kaṃṭhaṃgatā vā śravaṇaṃgatā vā

praśnottarākhyā maṇiratnamālā ||

tanotu mo(7)daṃ viduṣā suramyā

rameśagaurīśakatheva sadyaḥ || 32 || (fol. 15v5–7)

Colophon

iti śrīpraśnottarākhya maṇiatnamālā samāptā śubhaṃ bhūyāt ||❁ || ❁ ||(fol. 15v7)

Microfilm Details

Reel No. A 1330/7

Date of Filming 11-08-1988

Exposures 15

Used Copy Kathmandu

Type of Film positive

Remarks Text situated on the exposure 18a, 17b and 19

Catalogued by MS

Date 10-01-2006