A 1330-7(6) Ānandaṣaṭka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1330/7
Title: Ānandaṣaṭka
Dimensions: 31 x 13 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 2/210
Remarks:

Reel No. A 1330-7

MTM Inventory No. 104121

Title Ānanadaṣaṭka

RemarksA 1330-7 MTM title index

Subject Vedanta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 31.0 x 13.0 cm

Folios 15

Lines per Folio 9

Foliation figures in the upper left-hand and lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 2/210

Manuscript Features

Excerpts

Complete Transcript

śrīgurubhyo namaḥ ||

manobuddhy ahaṃkāracittāni nāhaṃ

na ca śrotrajihve na ca ghrāṇa netre ||

na ca vomabhūmau na tejo na vāyuś

cidānaṃdarūpaḥ śivo haṃ śivo haṃ || 1 ||

ahaṃ prāṇasaṃjño na te paṃcavāyur

na rāgāgamāḥ saptadhātur na keśāḥ ||

na vāk pāṇipādo na copasthapāyus

cidānaṃdarūpaḥ śivo haṃ śivo haṃ || 2 ||

na puṇyaṃ na pāpaṃ na duḥkhaṃ na saukhyaṃ

na maṃtraṃna tīrthaṃ na me dānayajñāḥ ||

ahaṃ bhojanaṃ naiva bhojyaṃ na bhoktā

cidānaṃdarūpaḥ śivo (1) haṃ śivo haṃ || 3 ||

na mṛtyur na śaṃkā na me jātibhedo

pitā naiva me naiva mātā na janmaḥ ||

na baṃdhur na mitraṃ gurur naiva śiṣyaṃ

cidānaṃdarūpaḥ śivo haṃ śivo haṃ || 4 ||

ahaṃ nirvikalpo nirākārarūpī

vibhutvāc ca sarvatra sarveṃdriyāṇāṃ ||

na dharmo na cārtho na kāmo na mokṣaś

cidānaṃdarūpaḥ śivo haṃ śivo haṃ || 5 ||

na me dveṣarāgau na me lobhamohau

mado naiva me naiva matsaryabhāvaḥ ||

na nāśaṃ mataṃ naiva muktir vacobhiś

cidānaṃdarūpaḥ śivo haṃ śivo haṃ || 6 ||

iti machaṃkarabhagavatpūjyapādācāryaviracitaṃ (!) ānamdaṣaṭkaṃ sampūrṇaṃ ||

tat sad brahmārpaṇam astu || (fol. 13r13v)

Microfilm Details

Reel No. A 1330/7

Date of Filming 11-08-1988

Exposures 15

Used Copy Kathmandu

Type of Film positive

Remarks Text on the fols.13r–13v

Catalogued by MS

Date 09-01-2006