A 1330-7(1) Tattvabodha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1330/7
Title:
Dimensions: 31 x 13 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 2/210
Remarks: {{{remarks}}}

Reel No. A 1330-7

MTM Inventory No. New

Title Tattvabodha

RemarksA 1330-7 MTM title index

Author

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete,

Size 31.0 x 13.0 cm

Binding Hole

Folios 15

Lines per Folio 9

Foliation figures in the upper left-hand and lower right-hand margin on the verso under the marginal title ta.bo. and rāma

Place of Deposit NAK

Accession No. 2/210

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

vāsudeveṃdrayogīndraṃ natvā jñānapradaṃ gurum ||
mumukṣūṇāṃ hitārthāya tattbodho vidhīyate || 1 ||

sādhanacatuṣṭayasaṃpannā(2)dhikāriṇāṃ sādhanabhūtaṃ tattvavivekaprakāraṃ vakṣyāmaḥ || sādhanacatuṣṭayaṃ kim || nityānityavastuvivekaḥ || ihāmutraphalabhogavirāgaḥ || śamā(3)diṣaṭkasaṃpattiḥ || mumukṣutvaṃ ceti || 4 || (fol. 1v1–3)

End

tathā ca || ātma(2)vit saṃsāraṃ tīrtvā brahmānaṃdaṃ prāpnoti || tarati śokaṃ ātmavit || brahmavit (!) brahmaiva bhavatītyādiśruteḥ ||

tanuṃ tyajati vā kāśyāṃ śvapacasya gṛhe thavā (3)
jñānasaṃprāptisamaye mukto sau vigatāśaya iti smṛteś ca || (fol. 4r1–3)

Colophon

iti tattvabodhaḥ samāptaḥ || (fol. 4r3)

Microfilm Details

Reel No. A 1330/7

Date of Filming 11-08-1988

Exposures 15

Used Copy Kathmandu

Type of Film positive

Remarks Text on exp.2v–4r

Catalogued by MS/SG

Date 09-01-2006