A 1330-6 Dattopaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1330/6
Title: Dattopaniṣad
Dimensions: 20.5 x 9.4 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4765
Remarks:


Reel No. A 1330-6 Inventory No. 92975

Title Dattopaniṣad

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian Paper

State incomplete

Size 20.3 x 9.3 cm

Folios 2

Lines per Folio 9–10

Foliation figures in theupper left-hand and lower right-hand margin on the verso, marginal title: datto is above the left foliation

Place of Deposit NAK

Accession No. 5/4765

Manuscript Features

Excerpts

Beginning

maheśvaraḥ ||

ya īṣṭe tad idaṃ sakalaṃ rūpaṃ ||

atha haiṣa jñānamayena tapasā cīya(2)māno kāmayamānaḥ ||

bahu syāṃ prajāyeyeti || 5 || atha haita tasmāt tapyamānā(3)t satyakāmā trīṇy akṣarāṇy ajāyaṃta || tisro vyāhṛtayaḥ tripadāgāyatrī tra(4)yo vedās trayo devās trayo lokās trīṇī ca mahābhūtāni trayo varṇās tra(5)yo yajñāś ca jāyaṃte || (fol. 2r1–5)

End

soci(2)te brahmavid amṛtatvameti ||

śāṃḍilyatvam apy evam eva śivaṃ śāṃtaṃ ātmā (2) śuddhiprakāśaṃ dattaṃ dhyāyamānaḥ etad atharvahṛdayam adhīṣva śreyo vā(3)psyasīty atharvahṛdayākhyaṃ dattopaniṣat || sahanā vaºº || || || (fol. 3r10:3v3)

… yaṃ saivā sam upāsate śiva iti brahmeti vedāntino

bauddhā buddha iti praṃāṇapaṭavaḥ kartteti naiyyāyikāḥ |

arhatyathajainaśāstraniratāḥ karmeti mīmāṃsakāḥ

so yaṃ ko vidadhātu vāṃchitaphalaṃ trailokyanātho hariḥ |

Colophon

dattopaniṣat samāptaḥ || (fol. 3v4)

Microfilm Details

Reel No. A 1330/6

Date of Filming 11-08-1988

Exposures 3

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 06-01-2006

Bibliography