A 1330-11 Upadeśasahasrikāgadyabandhana

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1330/11
Title: Upadeśasahasrikāgadyabandhana
Dimensions: 42.5 x 19 cm x 41 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 2/154
Remarks:


Reel No. A 1330-11 Inventory No. 104675

Title Upadeśasahasrikā-gadyabandha

Remarks a commentary Gadyabandhaḥ by rāmatīrtha

Author Śaṃkarācārya

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 42.5x19.0 cm

Folios 41

Lines per Folio 10–11

Foliation figures in the upper left-hand and lower right-hand margin on the verso under the marginal title: upa. and word śrīḥ

Place of Deposit NAK

Accession No. 2/154

Manuscript Features

Excerpts

«Beginning of the root text:»

śrīgaṇeśāya namaḥ || ||

atha mokṣasādhanajñānopadeśavidhiṃ vyākhyāsyāmo mumukṣūṇāṃ śraddadhānānām arthinām arthāya tad idaṃ mokṣasādhanaṃ jñānaṃ sā(6)dhanasādhyād anityāt sarvasmād viraktāya tyaktaputravittalokaiṣaṇāya pratipannaparamahaṃsaparivrājyāya(fol. 2r5–6)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ || ||

samastabrahmavidyāsaṃpradāyapravarttakācāryebhyo namaḥ ||

praṇamya rāmābhidham ātmadhīpadaṃ

jagatprasūtisthitisaṃyamāyanaṃ ||

tad ātmakāṃ chaṃkara(2)pūrvakān gurun

mayopadeśārthavibhāga ucyate ||

iha bhagavatpādābhido bhagavān bhāṣyakāraḥ sarvopaniṣadarthasārasaṃgrāhikām upadeśasahasrīṃ (!) gadyapadyavibhāgagraṃtharaca(3)nayā prakaṭīkurvan nodau (!) gadyavaṃdham ārabhamāṇaḥ prāripsitaparisamāptipracayagamanādiprayojanaṃ śiṣṭācāraparivaśe (!)prāptaṃ maṃgalam ācaraty atheti || (fol. 1v1–3)

«End of the root text:»

nainaṃ kṛtākṛte tapano na karma(4)ṇā varddhate no kanīyān ||

sa bāhyābhyaṃtaro hy ajo na lipyate loka duḥkhena bāhya

ity ādi śrutibhyo ʼnātmavastu naś cāsa(5)tvād iti paramo hetur ātmanaś cādvayasyādvayasyāsatvāt | yāni sarvāṇy upaniṣad vākyāni vistaraśaḥ samīkṣyatavyāni (!) (6) samīkṣatavyāni (!) || (fol. 41r3–6)

«End of the commentary:»

(|| yānīti ||) brahmavidyāpratipādakāni sarvāṇi vedāṃtavākyāni vistaraśo bahuśākhopasaṃhā(1)reṇā punar ālocanīyānīty arthaḥ || dvirukta gadyavaṃdyasamāptidyotanārthaḥ || (fol. 40v11:41r1)

Colophon

<ref name="ftn1">faded illegible reading from riginal manuscript</ref>(iti śrīmacchaṃkarabhagavatpādakṛtaupadeśasahasryāṃ (!) gadyabaṃdhya (!) samāptaḥ || || ||) (fol. 41r6)

vyākhyāto rāmatīrthena bhaktyā svajñānasiddhaye ||

vikrametaiṣāvadgate || || upadeśasahasryā (!) gadyabaṃdhaḥ samāptaḥ || || ||) (fol. 41r7)

Microfilm Details

Reel No. A 1330/11

Date of Filming 11-08-1988

Exposures 42

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 24-2-2004

Bibliography


<references/>