A 1329-6 Jīvanmuktisvarūpavarṇana

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1329/6
Title: Jīvanmuktisvarūpavarṇana
Dimensions: 21 x 10 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/4149
Remarks: subject uncertain;

Reel No. A 1329/6

Inventory No. 95544

Title Jῑvanmuktisvarūpavarṇana

Remarks assigned to the Padmapurāṇa

Author

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian Paper

State complete

Size 21 x 10 cm

Binding Hole

Folios 6

Lines per Folio 9

Foliation figures in the verso, under the marginal title and in the lower right-hand margin under the word

Place of Deposit NAK

Accession No. 5/4149

Manuscript Features

Excerpts

Beginning

śrīganēśāya namaḥ ||    ||

śrīśiva uvāca ||

avyaktādaśavatkālaṃ pradhānātpuruṣātparaṃ ||
tebhyaḥ sarvamidaṃ jātaṃ tasmādbrahmamayaṃ jagat || 1 ||

sarvataḥ pāṇipādaṃ tat sarvato kṣiśiromukhaṃ ||
sarvataḥ śrutimalloke sarvamāvṛtya tiṣṭhati || 2 ||

sarveṃdriyaguṇābhāsaṃ sarveṃdriya vivarjitaṃ ||
sarvādhāra sadānandam avyaktaṃ dvaitavarjitaṃ || 3 ||

sarvopamya paraṃ nityaṃ prāmāṇyātvamagocaraṃ ||
nirvikalpaṃ nirābhāsaṃ sartvopāsaparāmṛtaṃ || 4 || (fol. 1r1–6)

End

sarvaciṃtāṃ parityajya aciṃtyaṃ cittamāśrayet ||
bahunātra kumuktena hṛdi ciṃtāni vedayet || 3 ||

anavasyāṃ tataḥ kṛtvā na kiṃcidapi ciṃtayet ||
anityakarma saṃtyāgī nityānuṣṭhānagopi vā || 34 ||

sarvabhūtāṃtarāvāso cāṅmanobuddhibodhi ca ||
brahmaiva nikhilaṃ sarvaṃ kiṃtyājyaṃ viṣayādiṣu || 35 || (fol. 6v5–8)

Colophon

oṃ tatsaditi śrīpadmapurāṇe śivagītāsupaniṣatsu brahmavidyāyāṃ yogaśāstre śivarāghavasaṃvāde jīvanmukti svasvarūpavarṇanaṃ nāmāṣṭādaśodhyāya || 18 || śrīsītārāmacaṃdracaranāraviṃdārpaṇam astsu ||    || śrīśivārpaṇam astu ||    || śrīśivārpaṇaṃ || (fol. 6v8–10)

Microfilm Details

Reel No. A 1329/6

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 9-4-2004