A 1327-24 Gītāsāra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1327/24
Title: Gītāsāra
Dimensions: 24 x 9.5 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date: ŚS 1759
Acc No.: NAK 1/1697
Remarks:


Reel No. A 1327-24 Inventory No. 94507

Title Gītāsāra

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 24.0 x 9.5 cm

Folios 9

Lines per Folio 5

Foliation figures in the lower right-hand margin on the verso

Date of Copying ŚS 1759

Place of Deposit NAK

Accession No. 1/1697

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāy⟪e⟫a namaḥ ||   ||

arjjuna uvāca ||

oṃkārasya māhātmyaṃ rūpasthānaparan tathā ||

tat sa(2)rvaṃ śrotum icchāmi brūhi me puruṣottamam (!) || 1 ||

śrībhagavān uvāca ||

sādhu pārtha (3) mahābāho yan mā tvaṃ paripṛcchasiḥ (!) ||

vistareṇa pravakṣyāmi tan me nigaditaḥ (!) śṛṇu. (4) || 2 ||

oṃ asya gītāsāramaṃtrasya brahmāviṣṇumaheśvarā ṛṣayaḥ agnivāyu(5)sūryo (!) devatā gāyatrījagatyanuṣṭupchandāṃsi āhavanīyagārhaspatyadakṣi(2r1)ṇāgnīyasthānāni ṛgyajusāmā ʼtharvavedāṃgāni (!) nīlapītaśvetavarṇaṃ akāro (2) bījaṃ iti tarpaṇaṃ ukāraśaktir makāraḥ kīlakaṃ vāyum ity avanāmaprasādo (!) saṃ(3)puṭaṃ ityādinā mokṣārthe jape viniyogaḥ ||  ||

pṛthivyāgniś (!) ca ṛgvedo (4) bhūr ity eva pitāmahaḥ ||

akāre tu layaṃ prāpte prathame praṇavāṃśake || 6 || (fol. 1v1–2r4)

End

aṣṭādaśapurāṇāni navavyākaraṇa(9r1)sāśane ||

stat (!) phalaṃ sarvayajñeṣu sarvatīrtheṣu yat phalam ||

tat phalaṃ pāṇḍavaḥśre(2)ṣṭha (!) viṣṇoḥ smaraṇakīrttanāt || 75 || (fol. 8v6–9r2)

Colophon

iti śrīkṛṣṇārjunasamvāde gītā(3)sārākhyaṃ samāptaṃ śubham astu sutarām lekhanena paṭhanāya śāke 1759 (fol. 9r2–3)

Microfilm Details

Reel No. A 1327/24

Date of Filming 05-08-1988

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/SD

Date 12-01-2006

Bibliography