A 1320-5(2) Padārthādarśa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1320/5
Title: Śāradātilaka
Dimensions: 37 x 10 cm x 650 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date: NS 816
Acc No.: NAK 6/2615
Remarks:


Reel No. A 1320-5

Inventory No. 122523

Title Padārthādarśā

Remarks aka Śāradātilakaṭīkā

Author Rāghava

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 37.0 x 10.0 cm

Binding Hole none

Folios 550

Lines per Folio 9

Foliation Figures in the right margins of the verso

Scribe Rāmeśvara

Date of Copying Nepala Saṃvat 816 (~1696 CE)

Place of Copying Bhaktapur

Place of Deposit NAK

Accession No. 6-2615

Manuscript Features

Two manuscripts are filmed as one: The first is the Śāradātilaka with 146 folios, the second the Śāradātilakaṭīkā (Padārthādarśa) with another 405 folios plus 15 folios with a list of contents. Fols. 80 to 95 of the second text are missing.


Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīkaṃṭhaṃ nijatāṃḍavapravaṇatā<ref name="ftn1">ac: °pravatāṇa°</ref>proddāmamododayaṃ
paśyaṃtyāḥ (ku)tukādbhutapriyatayā saṃjātabhāvaṃ muhuḥ
maṃdāṃdolitadugdhasiṃdhulaha(rī) līlālasa(ṃ) locana-
prāṃtālokanam ātanotu bhavatāṃ bhūtiṃ bhavānyā śubhāṃ ||

saṃsevyamānam ṛṣibhiḥ sanakā(di)mukhyair
yogai<ref name="ftn2">ac: yoge°?</ref>kagamyam avaneśvaram(!) ādibhūtaṃ
saṃsārahṛnnigamasāravicārasāraṃ
saivaṃ<ref name="ftn3">ac: sairaṃ</ref> maho manasi me mudam ādadhātu || 2 ||

bhadrāya bhavatāṃ bhūyād bhāratī bhaktibhāvitā
smṛter ujjṛṃbhate yasyā vāgvilāso tidurllabhaḥ || 3 ||

śāradātilake tantre gurūnāṃm(!) upadeśataḥ
padārthād arśa(!)ṭīkeyaṃ rāghaveṇa viracyate || 4 || (fol. 1v1-4)


<references/>


End

piśunajānāṃtamuṃlinaḥ(!) paraṃ puṃ(!) guṇasaṃtāpavimukhamatiḥ
tatra mano na viṣīdati dūṣaṇamātrāt tu yac ca virato 'yaṃ || 9 ||

kāyastha iva rācakāḥ(!) kapi(!) cana prāyeṇa mūka iva
śrotāras tv apare śukā iva pare sādhupralāpāḥ punaḥ
graṃthagrathi(!)vivecanaiva(!)caturā ye kovidāḥ kevalaṃ
dvitrās te duritāvatanaye(!) vijñāḥ puna(!) paṃcaśaḥ || 10 ||

ākāśeṣu śarakṣamāparimite raudrābhidhe vaśyare(!)
pauṣe māsi site dale ravitithau pakṣe ca sidhyanvite ||
taṃtre smin suddhiyā vyadhāyi rucirā śrīrāghaveṇa sphuṭā
ṭīkā sagurū(!)saṃpradāya vidmalā(!) viśveśapuryyām iyaṃ || 11 || || (fol. 405r9-405v4)


Colophon

iti śrīśāradātiraka(!)ṭīkāyāṃ bhaṭṭarāgha(!)viracitāyāṃ satsaṃpradāya kṛtavyākhyāyāṃ padārthādarśābhikhyāyāṃ paṃcaviṃśaḥ paṭalaḥ || || 25 ||

nepāle rasabhūgajendrakalite saṃvatsare māsi vai
vaiśākhe 1 tha kṛśībhavacchaśikale pakṣe tu ṣaṣṭhyāṃ tithau ||
gotrā gātrajavāsare sravaṇa bhe yoge pi ca brahmaṇi
graṃthaṃ bhaktapure dharāmaravaro rāmeśvaro trālikhat || ||

he bhavāni jagajjanan⟪ī⟫i sahasraṃ aparādhaṃ kṣamaśvaḥ(!) || || śubham astu || || (fol. 405v4-7)


Microfilm Details

Reel No. A 1320/5

Date of Filming 12-07-1988

Exposures 560

Used Copy Kathmandu

Type of Film positive

Catalogued by AM

Date 01-12-2010