A 1320-3 Tantrasāra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1320/3
Title: Tantrasāra
Dimensions: 32.5 x 14 cm x 213 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 6/2613
Remarks:


Reel No. A 1320-3

Inventory No. 103842

Title Tantrasāra

Author Kṛṣṇānanda

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged

Size 32.5 x 14.0 cm

Binding Hole none

Folios 213

Lines per Folio 9-14

Foliation figures in the upper left and lower right margins

Date of Copying

Place of Deposit NAK

Accession No. 6-2613

Manuscript Features

Missing folios: nos. 5, 177. Hand changes with fol. 24 and again with 165.

The last folio (no. 215) is broken and only a small part of it is left.

Excerpts

Beginning

śrīganeśāya namaḥ || śrīmahāgurubhyo namaḥ ||

natvā kṛṣṇapadadvaṃdvaṃ brahmādisuravaṃditam ||
guruñ ca jñānadātāraṃ kṛṣṇānandena dhīmatā || 1 ||

tattatgranthagatād vākyān nā[[nā]]rthaṃ pratipadya ca ||
saukaryyārthaṃ ca saṃkṣepāt tantrasāraḥ pratanyate || 2 ||

ucyate prathamaṃ tatra lakṣaṇaṃ guruśiṣyayoḥ ||

atha gurulakṣaṇam ||

śānto dāṃtaḥ kulīnaś ca vinītaḥ śuddhaveṣavān ||
śuddhācāraḥ supratiṣṭhaḥ śucir dakṣaḥ subuddhimān |

āśramī dhyānaniṣṭhaś ca maṃtrataṃtraviśāradaḥ ||
nigrahānugrahe śakto gurur ity abhidhīyate | (fol. 1v1-4)


«Sub-Colophons»

iti sarasvatīprakaraṇaṃ (fol. 50v7-8)

iti gaṇeśaprakaraṇaṃ || (fol. 55v8)

iti sūryyaprakaraṇaṃ || (fol. 57v4)

iti vi..prakaraṇaṃ || (fol. 70r6)

iti śivaprakaraṇaṃ || (fol. 74v6)

etc.

iti bhuvaneśvarīstotraṃ || (fol. 151r12)

iti bhairavataṃtre annapūrṇākavacaṃ || (fol. 151v13)

iti rudrayāmale devīśvarasaṃvāde triśaktyāḥ sarvārthasādhanaṃ nāma kavacaṃ samāptaṃ || (fol. 152v11-12)

iti brahmayāmale trailokyamaṃgalaṃ nāma kavacaṃ samāptaṃ || (fol. 159v5)

etc.


End

haṃsaṃ nityam anantam avyayaguṇaṃ svādhārato nirgatā ,
śaktiḥ kuṇḍalinī samastajananī haste gṛhītvā ca tam ||
pātā śambhuniketanaṃ parasukhaṃ tenānubhūyaḥ svayam ,
śāntā svāśrayam arkkakoṭirucirā dhyeyā jaganmohinī ||

avyaktam parabiṃdusaṃcitiruciṃ nītvā ṇivasyālayam(?) ,
śaktiḥ kuṇḍa+linī guṇatrayavapur vidyullatāsannibhā ||
ānandāmṛtamadhyagaṃ purabhidaṃ candrārkkakoṭiprabham
svaṃ vīkṣya svapuraṃ gatā bhagavatī dhyeyā navatyā guṇaiḥ ||

madhye vartmasamīraṇadvayamithaḥ saṃghaṭṭasaṃkṣobhitaṃ
śabdastomam atīvatejasi taḍitkoṭiprabhā ḍambare(!) ||
ugrāṃtāṃ samupāsmaha(!) navajravā(!) siṃdūrasaṃdhyāruṇāṃ ,
sāndrānandasudhāmayī paraśivaṃ (fol. 214v8-13)

Microfilm Details

Reel No. A 1320-3

Date of Filming 12-07-1988

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AM

Date 26-11-2010

Bibliography