A 131-7 Dhāraṇāsarasvatīmantra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 131/7
Title: Dhāraṇāsarasvatīmantra
Dimensions: 12.5 x 8 cm x 2 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Dhāraṇī
Date:
Acc No.: NAK 5/2008
Remarks:


Reel No. A 131-7 Inventory No. 18753

Title Dhāraṇāsarasvatīmantra

Remarks

Author

Subject Dhāraṇī

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 12.5 x 8.0 cm

Folios 2

Lines per Folio 8

Foliation figures in both margins on the verso

Lines per Folio

Foliation

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/2008

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

ācamya prāṇānāyamya || pṛthvītyādi ādsanavidhiḥ kṛtvā || adha pūrvoccarita evaṃ guṇaviśeṣaṇaviśiṣṭāyāṃ śubhapuṇyatithau gau. gotrasya somanāthaśarmaṇo mama hāraṇā sarasvatīprasādasidhyarthaṃ dhāraṇāsarasvatīmantrajapam ahaṃ kariṣye | oṁ asya śrīdhāraṇāsarasvatīmantrasya | oṁ brahmaṇe ṛṣaye namaḥ śirsi | bṛhatī chaṃdase namaḥ mukhe | oṁ brāhīdevatāyai namo hṛdaye | aiṃ bījāya namo guhye | klīṃ kīlakāya namaḥ nābhau | mama dhāraṇāsidhyarthe dhāraṇāmantrajape viniyogāya namaḥ sarvāṅge || oṁ aiṃ namo brahmaṇe. aṅguṣṭhābhyāṃ namaḥ || hṛdayāya namaḥ || oṁ klīṃ. dhāraṇaṃ me astv anirākraṇaṃ tarjanībhyāṃ. | śirase svāhā | oṁ sauḥ dhārayitā bhūyāsam. madhyamābhyāṃ. | śikhāyai vauṣaṭ || oṁ sauḥ klīṃ karṇayoḥ śrutaṃ. anāmikābhyāṃ. | kavacāya huṃ || oṁ klīṃ mācyodhvaṃ kaniṣṭhikābhyāṃ. | netratrayāya vauṣaṭ || oṁ aiṃ mamāmuṣya oṁ sauḥ karatalakarapṛṣṭhābhyāṃ namaḥ | astrāya phaṭ || dhyānam ||

surāsuraiḥ sevitapādpaṃkajāṃ

kare virājatkamanīyapustakāṃ ||

viraṃjipa

 (fol. )

End

 (fol. )

Colophon

 (fol. )

Microfilm Details

Reel No. A 131/7

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 26-02-2010

Bibliography