A 131-18 Bhadracarī(mahā)praṇidhāna(ratnarāja)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 131/18
Title: Bhadracarī[mahā]praṇidhāna[ratnarāja]
Dimensions: 32 x 6 cm x 5 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; unspecified
Date:
Acc No.: NAK 5/40
Remarks:


Reel No. A 131/18

Inventory No. 6980

Title Bhadracarīpraṇidhāna

Remarks

Author

Subject Bauddha

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 32.0 x 6.0 cm

Binding Hole(s)

Folios 6

Lines per Page 5

Foliation figures in the middle right-hand margin on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/40

Manuscript Features

Excerpts

«Beginning»

bodhim abhisaṃbhāsyate || idam abocad bhagavān āttamanasas te ca bhodhisatvā mahāsatvā bhagavato bhāṣitam abhyanandann iti || āryamaṃjuśrī nāma dhāraṇī samāptā || || oṁ namaḥ samantabhadrāya || atha khalu samantabhadro bodhisatvo mahāsatva etān eva lokadhātuparaparān abhilāpyān anabhilāpya buddhakṣetraparamānuratraḥ(!) samākalpyāḥ kalpaprasarān abhidyotayamāno bhūyasyām ātrayā(!) gāthābhir gītena praṇidhānam akārṣīt || || (fol. 2r1-3)


«End»

bhadracariṃ praṇidhānapaṭhitvā(!) yat kuśalaṃ mayi savinaṃ kiñcit | ekakṣaṇena samṛdhyantu sarvaṃ tena jagaty aśubhaṃ praṇidhānṃ || bhadracarim pariṇāmya(!) yadāptaṃ puṇyam anantam atīva viśiṣṭaṃ | tena jagad vyasanaughanimagnaṃ yātvam itāt purīṃ varam eva || (fol. 6v4-5)


«Colophon»

āryabhadracarīmahāpraṇidhānarājaṃ samāptaṃ || (fol. 6v5)

Microfilm Details

Reel No. 0131/18

Date of Filming not indicated

Exposures 8

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by HP

Date 10-12-2014

Bibliography