A 131-15 Vajrayoginīsādhana

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 131/15
Title: Vajrayoginīsādhana
Dimensions: 28 x 8 cm x 6 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/220
Remarks:


Reel No. A 131-15 Inventory No. 105287

Title Vajrayoginīsādhana

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.0 x 8.0 cm

Folios 6

Lines per Folio 7

Foliation figures in the right hand margin on the verso

Place of Deposit NAK

Accession No. 5/220

Manuscript Features

Excerpts

Beginning

❖ namaḥ śrīvajrayoginyai ||

prathaman tāvat kasmin api pradeśe kasmin apy āsane upaviśya vaja(!)yoginībhāvanām ārabhet || svanābhīvikasitakla(!)padmam bhāvayet || tatropariraktavarṇṇasūryyamaṇḍalam bhāvayet || tatroparisindūramadhye hrīḥ kāre sthitān dharmādayom bhāvayet || || tatrāpy aparibhaṅgārikāṃ vajrayoginīn tatra sthitaḥ hrīḥ kārapariṇatāḥ m pītavarṇaṃ svayam eva varṇitarūpasvabhāvas tu ⟨ka⟩ vāmahastasthitān dakṣiṇahastākarttāsahitamūrddhavistṛtavāmavaddhūmadhye namitadakṣiṇavāhuṃ || (fol. 1r1–5)

End

eteṣodaśavāmeṣu dvātriśat bhūtadhāraṇaṃ |

dvābhyāṃ dakṣiṇavāmābhyāṃ paścimābhyān tathā parā ||

gajacarmā(!) parāvṛtya digambarasamudbhavaḥ |

sarvvāgabhasmanṛtyantam ākrāntam vāhanām amī ||

preto mahiṣavṛṣaṇa khariṣṭheśvānameṣakā |

śṛgāre dakṣiṇe ++ na pratyālīr anasaṃsthitā ||

gṛdhrālukañ ca kākañ ca siṃhasenasakuntakā |

mantrīsārasavāmena mākrānteṣo daśā padā ||

vyāghrajinaṃ niveśantaṃ kṛṣṇājinottarīyanaṃ |

naracarmmāmbaraṃ dhīnaṃ ṣaḍmudropaśobhitaṃ ||

sa śrenimuśumālañ ca yajñopavitabhūṣana |

nṛtyanta nṛtyatā(!) nityaṃ vaja(!)bhairavabhīṣaṇaṃ || || (fol. 6r7–6v5)

Colophon

 (fol. )

Microfilm Details

Reel No. A 131/15

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 10-03-2010

Bibliography