A 131-11 Durgatipariśodhana

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 131/11
Title: Durgatipariśodhana
Dimensions: 28.5 x 7.5 cm x 109 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; unspecified
Date:
Acc No.: NAK 3/725
Remarks: B 689/2; A 861/12


Reel No. A 131-11 Inventory No. 20130

Title Durgatipariśodhana

Subject Bhauddhadhāriṇĩ

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.5 x 7.5 cm

Folios 109

Lines per Folio 5

Foliation figures on the verso, in the left under the abbreviation śrīḥ

Illustrations 1v

King Rājendravikrama Śāhadeva

Place of Deposit NAK

Accession No. 3/725

Manuscript Features

a picture of the Buddha in the middle of folio 1v.

Excerpts

Beginning

❖ oṃ namaḥ śrīvajrasatvāya || ||

evaṃ mayā śrutam ekasmin samaye bhagavān sarvvadevottamanandanavane viharati sma || maṇisuvarṇaśākhālatāvanaspatigulmoṣadhikamalotpalakarṇikāravakulatilakāśāśokamāndāravamahāmāndāravādibhir nānāvidhaiḥ puṣpair uaśobhite kalpavṛkṣasamalaṃkṛte nānālaṅkāravibhūṣite nānāpakṣigaṇakūjite ||0 (fol. 1v1–4)

End

śānto dānto mahāśuddhā buddhabuddho(!) prabodhakaḥ ||

buddhātmā buddharūpī ca vajrasattvo(!) suvajrakaḥ ||

samantabhadro mahābhadrasarvalakṣaṇalakṣitaḥ ||

sarvadhātumayo vyāpī sarvavajramayaḥ śucir iti ||

yena likhet paṭhed vāpi dhārayed arthatas sadā ||

<ref name="ftn1">an akṣara is missing here for being well-metrical.</ref>smarec chṛṇuyād vāpi vajrapāṇisamo bhaved iti || ||

idam bocad bhagavān āttamanāḥ śakrabrahmādidevaparṣatsadevamānuṣāsuragaṃdharvayakṣarākṣasādibhis tatsukhāprāptaye bhagavato bhāṣitam abhyanaṃndan iti || || (fol. 109r1–5)

Colophon

āryyasarvvadurggatiparośodhanatejorājasya tathāgatasyārhantaḥ samyak saṃbuddhasya kalpaikoddeśaḥ samāptaḥ || ○ || ❁ || śubham astu sarvvajagatāṃ || ❁ || bhagavān jayatu jagatāṃ || ○ ||

ye dharmāhetuprabhāvā

hetu[s] teṣāṃ tathāgataḥ hy avadat

teṣāñ ca yo nirodha

evaṃ vādi(!) mahāśramaṇaḥ || ❁ ||

deyaṃ dharmo yaṃ pravalamahāyāna[[ḥ]] śākyavaṃśaḥ yaḥ dattapunyaṃ tadbhavattvācāryopādhyāyamāmāpitrpūrvvagamanaṃ kṛtvā sakalasatvarāśinā manuttarajñānaphalaṃ prāptar astu || ❁ || śrī 3 mahārājādhirājaparameśvaraparamabhaṭṭārakaśrīśrīśrīrājendravikramasāhadevasya vijayarājye || ○ || dānapate nepāla (fol. 109r5–109v5)

Microfilm Details

Reel No. A 131/11

Exposures 114

Used Copy Kathmandu

Type of Film positive

Catalogued by MŚ/AP

Date 03-03-2010

Bibliography


<references/>