A 1306-20 Tripurasundarīkramastava

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1306/20
Title: Tripurasundarīsahasranāmastotra
Dimensions: 22 x 8 cm x 9 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/6366
Remarks:

Reel No. A 1306-20

Inventory No. 104450

Title Tripurasundarīkramastava

Remarks

Author

Subject Śāktatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper, thyasaphu

State complete

Size 22 x 8 cm

Binding Hole

Folios 9

Lines per Folio 7

Foliation no foliation

Place of Deposit NAK

Accession No. 5/6366

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrītripurasundaryai ||

raktāmṛtāmbunidhimadhyalasatpravāla,-
dvīpasphuratparamanandanakānanāntaḥ |
śrīkalpavṛkṣatalapaścimavaktraratna,-
gehāntarādbhutalasanmaṇipīṭhi[[kā]]yāṃ || 1 ||

bindutrikoṇabahiraṣṭakakoṇabāhya,-
dikkoṇayukparacaturddaśakoṇayuktaṃ |
vṛṭṭāṣṭaṣoḍaśadalānalavṛttaloka,-
bhūpūścaturmmukham ahaṃ praṇamāmi cakraṃ || 2 ||

pāśāṅkuśāmṛtakapālasuśūlahastaṃ,
hastyānanaṃ vividhabhūṣaṇanīladehaṃ |
nityotsavaṃ nikhilavighnavināśahetuṃ,
śrīmadgaṇeśvaram ahaṃ praṇamāmi nityaṃ || 3 || (exp. 4top1–7)

End

stotraṃ tvam eva parameśvari gīyase cet,
stotā tvam eva parameśvari gīyase cet |
stutyaṃ tvam eva parameśvari gīyase cet,
kiṃ stūyase khalu tadā parameśvari tvaṃ || 54 ||

yaḥ kāmakalpatarum etam ananyabuddhiḥ,
śrīmatkramastavanṛpaṃ paṭhatīha nityam |
muktiḥ kare vasati siddhibhir aṣṭabhir vā,
kin tasya mātar aṇimādibhir alpikābhiḥ || 55 ||

tvāṃ pūjayet kramakulāṃ sakalārthasiddhiṃ,
stotraṃ paṭhiṣyati janas tvayi jātabhaktiḥ |
tasmān mayāpi tava bhaktivaśane devi,
bhaktyārthasiddhikararatnam idaṃ vyadhāyi || 56 || (exp. 14top1–7)

Colophon

iti śrīśaṅkarācāryaviracitaḥ śrītripurasundaryyāḥ kramastavaḥ samāptaḥ ||
(exp. 14bottom1)

Microfilm Details

Reel No. A 1306/20

Date of Filming 19-05-88

Exposures 15

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by DA

Date 08-09-2005