A 130-30 Vajrāvārāhīdhāraṇī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 130/30
Title: Vajrāvārāhīdhāraṇī
Dimensions: 32 x 6 cm x 2 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Dhāraṇī
Date:
Acc No.: NAK 5/27
Remarks:


Reel No. A 130-30 Inventory No.: 105151

Title Vajrāvārāhīdhāraṇī

Subject Dhāraṇī

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 32.0 x 6.0 cm

Folios 2

Lines per Folio 5

Foliation figures in the middle right hand margin on the verso

Place of Deposit NAK

Accession No. 5/27

Manuscript Features

Excerpts

Beginning

❖ namo bhagavatyai

āryyavajravārāhyai ||

yāḥ śrībhagavati(!) vidyā mahāvīryyā guṇapradā |

mahāguhyeśvarī devi mahāmāyā maheśvarī ||

trailokya(!) saṃharet (!) yeṣāṃ trailokya(!) sṛjate yataḥ |

guhyakāmamayī mātā māhāmāyeti viśrutā ||

trailokyatrāsani(!) vidyā prapadyeyaṃ maheśvarī ||

yeṣāṃ vijñātamātrayā vidyāyā(!) sādhakeśvara(!) ||

sa deva gandharvvagaṇān sa yakṣāsuramānuṣān |

vidyādhare pi sāpsarā(!) rākṣaso nagakinnarān ||

vasam ānaya<ref name="ftn1">❖the verse is unmetrica.</ref>ti bhūtāni jalaja(ska)saṃjñāni ca ||

mahaiśvaryakarī vidyā ⟨|⟩ indrajālakarī⟨s⟩ tathā ||(fol. 1r1–4)

«End: »

śmaśānāṃgāraṃ sa kṛjjaptaṃ gehe grāme nagare vā kṣipet dādaṃ darśayati || mayurapicchaṃ sakṛjjapta⟨ṃ⟩m ākāśe bhrāmayet || punarūpaṃ śamayati || śarkkarā sakṛrjjaptāṃ(!) catuddiśa(!) kṣipet | caturaṃgavara(!) darśayati || mayūrapicchakaṃ viparītaṃ bhrāmayet || pratyānayaṃ kṛtaṃ bhavatīti || ||  (fol. 2v2–4)

«Colophon: »

āryyamahāmāyāvajravārāhīnāmadhāraṇī samāptam iti || || namo vajravārāhī || oṃ hrīṃ ghātaya sarvvaduṣṭān huṃ phaṭ svāhā || || valiṃ datvā dhyānaṃ ku[r]yyāt || || nābhimadhye raṃbhava†ṃ trikoṇa† (fol. 2v4–5)

Microfilm Details

Reel No. A 130/30

Date of Filming not given

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 07-01-2010

Bibliography


<references/>