A 130-29 Dhāraṇīsaṅgraha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 130/29
Title: Dhāraṇīsaṅgraha
Dimensions: 19.5 x 7 cm x 19 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Dhāraṇī
Date:
Acc No.: NAK 5/299
Remarks:


Reel No. A 130-29 Inventory No.: 18845

Title Dhāriṇīsaṅgraha

Subject Dhāraṇī

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 19.5 x 7.0 cm

Folios 19

Lines per Folio 5

Foliation figures in upper left-hand margin under the abbreviation ā. so. buddha. bu. etc and middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/299

Manuscript Features

Two exposures of fols. 12v–13r,

Table of contains on the exp. 2.

vasudhārānāmāṣṭottaraśatakam buddhabhāṣitam ( A 130/28)

gaṇapatihṛdayādhāriṇī

mahāmāyūrīmantradhāriṇī

mārīcīdhāriṇī

grahamātṛkādhāriṇī

krakucchandakṛtaṃ guhyakālīstotraṃ ca (incomplete)

Excerpts

Beginning

oṃ namaḥ śrīvasuṃdharāyai ||

divyarūpī surūpī ca saumyarūpī varapradā ||

vasuṃdharī vasudhādhārī ca vasuśrīśrīkarī varā ||

dharaṇī dhāraṇī dhātā śaraṇyā bhaktivatsarā ||

prajñā pāramitā devī prajñāśrī buddhivarddhani(!) ||

vidyādharī śivā sukṣmyā(!) śāṃtā sarvatra mātṛkā ||

taruṇī tāraṇī devī vidyādāneśvareśvarī || (fol. 1v1–4)

«End: »

sarvaduṣṭapraduṣṭānāṃ cakṣumukhaṃ vaṃdha 2 svāhā || oṃ mārīci svāhā || oṃ vanale varttāni vadari 2 varāri varāhamukhi sarvaduṣṭānāṃ cakṣumukhaṃ vaṃdha 2 svāhā || || (fol. 19v1–3)

«Colophon: »

iti vasudhārāyā nāmāṣṭottaraśatakaṃ samāptaṃ || || (fol. 4r4)

iti śrīsvāyaṃbhupurāṇoddhṛtaṃ caturmahārājākṛ[[taṃ]] jyotīrūpastotraṃ samāptaṃ || || (fol. 7r2–3)

iti śrīsvāyaṃbhupurāṇoddhṛtaṃ caturmahārājākṛ[[taṃ]] jyotīrūpastotraṃ samāptaṃ || (fol. 7v5)

āryyagaṇapatihṛdayānāmadhāriṇī samāptā || || (fol. 11r3–4)

iti svāyaṃbhuve mahāpurāṇe krakuc(tsaṃ)datathāgatakṛtaṃ śrīguhyakālikāstotraṃ saṃpūrṇaṃ || || śubhaṃ || || ❁ || || || (fol. 14v4–5)

āryamahāmāyūrīvidyārājñī tṛtīyamantro dhāraṇī samā|| ||ptā (fol. 16r2–3) exp. 19.

āryamārīcināmadhāraṇi samāptā || ||

ye dharmā hetuprabhavā

hetu[s] teṣāṃ tathāgataḥ⟨|⟩ hy avadat

teṣāṃ ca yo nirodha

evaṃ vādī mahā[śra]maṇaḥ || || śubhaṃ || ||   ||   || (fol. 19v3–5)

Microfilm Details

Reel No. A 130/29

Date of Filming not indicated

Exposures 25

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 06-01-2010

Bibliography