A 130-20 Dhāraṇīsaṅgraha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 130/20
Title: Dhāraṇīsaṅgraha
Dimensions: 18.5 x 8 cm x 19 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Dhāraṇī
Date:
Acc No.: NAK 4/2089
Remarks:


Reel No. A 130-20 Inventory No.: 18846

Title Dhāraṇīsaṅgraha

Subject Dhāraṇī

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 18.5 x 8.0 cm

Folios 19

Lines per Folio 5

Foliation none

Place of Deposit NAK

Accession No. 4/2089

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śrīcakrasamvarāya || 3 ||

oṃ āḥ hūṃ śrīmadvajrasadguruvalacanakamalāya<ref name="ftn1">for guruvaracaraṇakamalāya</ref> samya[g]jñānābhavāsanaṃkarāya namo hūṃ namaste tun(!) namo namo bhagatyāhaṃ(!) tvānnamasyāmi śrīgurunāthaprasiddhasya || (kitane) ||

vande bhavādisamaṃgalaṃ saṃtārayaṃ (a)tisayaṃ sadguruya prasādena mamāyujñānasaṃbhava

śrīmatya vajraḍākāya ḍākinīcakrava[r]ttinī

pañcajñānatrikānāya(!) trā[tā]ya jagato namaḥ ||

yāvanta[ḥ] vajraḍākinyocchrīna(!)saṃkalpavandanā

lokā ki[r]ttiprabhṛtinyo(!) bhatibhyaḥ(!) namas sadā || || (exp. 3t1–3b2)

«End: »

hasa 2 vihasa 2 nṛtya 2 nṛtyāpaya 2 dvendriyayogāya ni[ḥ]svabhāvam ātmane śastradharānivāraṇāya || nānā ʼbhicāracchedane cuṃba 2 hulu 2 culu 2 hūṃ ha hūṃ hā hūṃ hī hūṃ hī hūṃ hu hūṃ hū hūṃ he hūṃ hai hūṃ ho hūṃ hauṃ huṃ haṃ hūṃ haḥ || || hū2 hrīṃ 2 hūṃ2 hrīṃ 2 hiṃ hīṃ hūṃ hūṃ heṃ haiṃ hoṃ hauṃ haṃ haḥ || || hahā || kuca 2 draka 2 maṭa 2 raṭa 2 daṭha 2 jaṭa 2 madana 2 hūṃ 16 phaṭ 7 svāhā || || (exp. 22b1–5)

«Colophon: »

iti mahāsamvaradhyāna samāpta || || || ❁ || ❖ oṃ namo ganesāhāya(!) namo sārasvataṃ sphurat caita sisat kavinā ca …

ṭho suṇānaṃ lobha yāṭasā pacamāpāpa lāi (exp. 23:1–5)

Microfilm Details

Reel No. A 130/20

Date of Filming not indicated

Exposures 24

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 04-01-2010

Bibliography


<references/>