A 127-5 Vinaya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 127/5
Title: Vinaya
Dimensions: 34.5 x 12.5 cm x 206 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; unspecified
Date:
Acc No.: NAK 4/1378
Remarks: A 1327/15


Reel No. A 127-5 Inventory No. 87110

Title Vainayasūtra

Remarks a commentary on Madhyamakavṛtti of Nāgārjuna; also known as Prasannapadāṭīkā by Candrakīrtti

Author Candrakīrtti

Subject Bauddha Sūtra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 34.5 x 12.5 cm

Folios 206

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation vinaya and in the lower right-hand margin under the followed abbreviation sūtra

Place of Deposit NAK

Accession No. 4/1318

Manuscript Features

Excerpts

«Beginning: »

auṃ namo buddhāya || ||

yonte dvayāvāsavidhu(!)tavāsaḥ

sambuddhadhīsāgaralabdhajanmā ||

sarvadharmato(!) yasya gambhīrabhāvaṃ <ref name="ftn1">unmetric</ref>

yathānubuddhaṃ kṛpayā jagāda || 1 ||

yaysa darśanatejā[ṃ]si paravādimatendhanaṃ |

dahatyadyāpi lokasya mānasāni tamān(!)si ca || 2 ||

yasyā samajñāna vacaḥ śaraighā

nighnanti niḥśeṣa bhavāri sanāṃ || <ref name="ftn2">unmetric</ref>

tridhāturājyaśriyam ādadhānā

vineyalokasya sadevakasya || 3 ||

nāgārjunāya praṇipatya tasmai

tatkārikāṇāṃ vivṛtiṃ kariṣye ||

uttāna satprakriyavākyanaddhāṃ

tarkkānilāvyākulitāṃ prasannāṃ || 4 ||

tatra na svato nāpi parato na dvābhyāṃ ityādi vakṣyamāṇaṃ śāstraṃ || tasya kāni saṃbadhābhidheyaprayojanānīti || madhyama⟨ṃ⟩kāvatāravihitavidhinā ʼdvayajñanālaṃkṛtaṃ mahākaruṇā upāyapuraḥsanaṃ prathamacittotpādaṃ tathāgatajñānotpattihetum ādiṃ kṛtvā yāvad ācārya nāgārjunasya viditāviyanīta prajñāpāramitā nīteḥ karuṇayā parovabodhārthaṃ śāstrapraṇayanaṃ ityeva tāvacchāstrasaṃbaṃdhaḥ || (fol. 1v1–8)

«End: »

kutra gamiṣyati(!)ti yānyekeṣāṃ śrava(!)ṇabrāhmaṇānāṃ pṛthagloke dṛṣṭigatāni bhaviṣya[n]ti || tadyathā || ātmavādapratisaṃyuktāniī(!) jīvavādapratisaṃyuktāni kautuka⟨tuka⟩maṃgalapratisaṃyuktāni tānyasya tasminsamaye prahīnā(!)ni bhavaṃti parijñātāni samucchinnamūlāni tālamastakavadanābhāsagatā āyatānutpādāniro[dha]dharmāṇi || || athakhalvāyuṣmān śāriputra maitreyasya bodhisattvasya mahāsattvasya bhāvitam abhinadyātmodyotthāyāsanāt prakrāntās te ca bhikṣavaś(!) || || (fol. 206v3–6)

«Colophon: »

ityācāryacandrakīrtipādoparici⟨t⟩tāyāṃ prasannapadāyāṃ madhyamakavṛttau dṛṣṭiparīkṣānāma saptaviṃśatitamaḥ prakaraṇaṃ samāptaṃ samāptaṃ cedaṃ madhyamakaśāstraṃ sakalalaukikalokottarapravacana nītaneyārthavyākhyānanaipuṇyaviśāradaṃ śrāvakapratyekabuddhānuttarasaṃyaksaṃbuddhabodhimaṇḍalāsanadāyakam iti || || śubham || (fol. 206v6–9)

Microfilm Details

Reel No. A 127/5

Date of Filming not indicated

Exposures 216

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 10-12-2009

Bibliography


<references/>