A 127-13 Kriyāsaṅgraha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 127/13
Title: Kriyāsaṅgraha
Dimensions: 45.5 x 8 cm x 169 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/148
Remarks:


Reel No. A 127/13

Inventory No. 35495

Title Kriyāsaṅgraha

Remarks

Author Kuladatta

Subject Bauddhakarmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 45.5 x 8.0 cm

Binding Hole(s)

Folios 169

Lines per Page 6

Foliation figures in the verso; in the middle right-hand margin

Scribe

Date of Copying NS 835

Place of Copying Kāntipurī

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/148

Manuscript Features

Some exposures are microfilmed twice.


Excerpts

«Beginning»


❖ oṁ namaḥ śrīvajrasatvāya ||


mahāgamāt sadāmnāyāc chiṣyāt(dhāṣaṇābauśāt) ||


vajrasatvaṃ jayatv āryaṃ natveyaṃ kri〈〈yama〉〉yate mayā ||


sevādiṣu sādhanarūparigrahyau pādasya saṃsyayajñena dārukarmmaṇī ||


devapratijñañ ca tathaiva gaṇḍīdhvajocchrayaḥ ||


śaṣatan na kāryaṃ parīkṣā guruśiṣyāṇāṅ guror adhyaṇā tataḥ ||


mantrasevāguruḥ kuryāt tato bhūmeparīkṣaṇaṃ tatra vihārāvikramaṇiṃ


dhātukāmāryajamāṇā ādāv ācāryaṃ parīkṣayet ||


yaḥ satveṣu dayārahitaḥ paramarmmabhedakaḥ


satvavidveṣī kutsanaṃ (gavitāʼtiladhoti) madyaḥr asaṃyata


ātmapraśaṃsī, paradoṣodgāyakas tam


ācāryaṃ parityajet || (fol. 1v1–4)


«End»


praḍokayitvā || oṁ āḥ gaccha 2 svabhuvanaṃ punar āgamanāya huṃ phaṭ svāhā ||


anena visarjjayet || ❁ || gaṇacakravidhiḥ || 〇 ||


tato buddhau yadā homāgnir nirvvāṇam ya (!) gacchati tadā rajaḥ pravāhoktavidhineva


bhasmapravāhaṃ kuryād iti || ❁ ||


nirīkṣta (tam) nikhilaṃ mayeyaṃ saṃgṛhyeta cārutarā viśuddhā ||


nāpūrvvaśabdasuśobhanena,(!) tathāpi santaḥ sudhiyaḥ kṣamadhvaṃ ||


sāraṃ saralamana‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥ yajamānamanoharaṇaṃ ,


nikhirācāryasya paramamābhararaṇaṃ ||(!)


yajñāvidhānāya yad avāpi śubham mayā ||


vajrasatvoʼ stu loko ‥‥‥‥‥‥‥‥‥|| ❁ || (fol.168v5–168r3)


«Colophon»


iti mahāpaṇḍitarecārya(!) kuladattaviracitāyāṃ kriyāsaṃgrahanāmapañjikāʼṣṭamaprakaraṇaṃ


samāpta(!) || ❁ || (yoʼstu) samvat 835 phāguṇa kṛṣṇa 4 śrībhāskaladeoca(!) saṃskārita(!) || ❁ ||


śrīkāntipuri(!)mahāgare pārāvatamahāvī(!)hāre śrī‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥ śrīcakrapatidevena likhāyitaṃ || ❁ || ||

śubhamaṅgalaṃ bhavaṃtu || (fol. 168r3–6)

Microfilm Details

Reel No. A 127/13

Date of Filming not mentioned

Exposures 180

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 25-07-2014

Bibliography