A 1267-2 Tantrasāra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1267/2
Title: Tantrasāra
Dimensions: 38.7 x 0 cm x 307 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4690
Remarks:


Reel No. A 1267/02

Inventory No. 103846

Title Tantrasāra

Remarks

Author Śrīkṛṣṇānandabhaṭṭācārya

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 38.7 x ? cm

Binding Hole(s)

Folios 307

Lines per Folio 8

Foliation figures in the middle of the right-hand margin on the verso

Scribe Ananta Siṃha

Date of Copying NS 770

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/4690

Manuscript Features

The available fols. are: 1–8, 1–151, 151–258 and 258–298. On the first eight folios there is a table of the contents.

Excerpts

«Beginning»


❖ oṃ namo gaṇeśāya ||

natvā kṛṣṇapadadvandvaṃ brahmādisuravanditaṃ |

guruñ ca jñānadātāraṃ kṛṣṇānandena dhīmatā ||

tattadgranthagatād vākyān nānārthaṃ pratipadya ca |

saukāryyārthañ ca saṃkṣepāt tantrasāraḥ pratanyate ||

ucyate prathamaṃ tantralakṣaṇaṃ guruśiṣyayoḥ ||

śānto dāntaḥ kulīnaś ca vinītaḥ śuddhasā(!)ttvavān ||

śuddhācāraḥ śu(!)pratiṣṭhaḥ śucir dakṣaḥ subuddhimān ||

āśramī dhyānaniṣṭhaś ca mantratantraviśāradaḥ ||

nigrahānugrahe śakto gurur ity abhidhīyate ||

iti gurulakṣaṇaṃ || (fol. 1v1–3)


«End»

ayān mantrī samupāsmahe navajavā sindurasandhyāruṇaṃ

sāndrānandasudhāmayī paraśivaṃ prāptāṃ parāṃ devatāṃ ||

gamanāgamaneṣu jāṃghrikī sā tanuyād yogaphalāni |

mṛditā kila kāmadhenu yeṣāṃ bhajatāṃ kāṃkṣitakalpavallī ca yā ||

vedārthasārthaviparītavilokanena prāyo bhavajjapanalopam avekṣyamānaḥ ||

adbhutakūṭaviṣadīkaraṇena jātān doṣān kṣamasva navapādayugāc ca yāce || (fol. 298v1–4)


«Colophon»

śrīkṛṣṇānandavidyāvāgīśabhaṭṭācāryyāya saṃgrahaṃ ||

dṛṣṭvānadhīkṛtya śāstrāṇi dhīra mādhyāya saṃprataṃ ||

vedaśāstrapurāṇāni sāmānya gaṇikā iva |

iyaṃ hi śāmbhavī vidyā sugopyā kulavadhūriva ||

iti mahāmahopādhyāyaśrīkṛṣṇānandabhaṭṭācāryyakṛtatantrasāraḥ samāptaḥ || ❖ || ||

śrībhavānī prīṇātu || ||

naipālikebde viyad aśvavā(je) māse nabhasye dhavale ca pakṣe anantasiṃho vililekha sarvvaṃ anekatantrasya vacaḥsamūhaṃ ||

tantrasāram idaṃ pustaṃ lobhāt snehādhikena ca |

parebhyo na hi tad deyaṃ gopyaṃ kāryyaṃ prayatnataḥ ||

śrīcakrarājasya || (fol. 298v4–6)

Microfilm Details

Reel No. A 1267/02

Date of Filming 15-11-1987

Exposures 330

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 22-01-2014

Bibliography