A 1266-05 Mahāsaṃvarodayatantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1266/5
Title: Mahāsaṃvarodayatantrarāja
Dimensions: 26 x 8.5 cm x 87 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date: NS 821
Acc No.: NAK 1/799
Remarks: A 135/9

Reel No. A 1266/5=A 135/9

Inventory No. 33446

Title Mahāsaṃvarodayatantra

Remarks

Author

Subject Bauddhatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 26.0 x 8.5 cm.

Binding Hole(s)

Folios 87

Lines per Page 6

Foliation figure in right hand margin

Scribe Jagaḍānanda Vajrācārya

Date of Copying NS 821

Place of Copying Kathmandu

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1-799

Manuscript Features

Excerpts

«Beginning»


❖ oṃ nama śrīvajrasatvarāya, evaṃ mayā śrutam ekasmyen samaye bhagavān, sarvatathāgata kāyavākcīrta, vajrayoginibhaveṣu

vijahā(2)ra, āryyānandaprabhṛtīvitarāgapramukhana āryyāvalokīteśvarādyai āśīṭikoṭīyogīśvaramadhye vajrapāṇi vyavalokya smin(3)t

amakāthāt, vajrapāṇirutmayāsanā samuttarāsaṅga kṛtvā, dakṣiṇajānumaṇḍalaṃ pīṭhivyāṃ pratithāpya kṛtakaraputro bhūtvā, bhagava(4)ntaṃ

madheṃṣayāmāsa || (fol. 1v1-4)


«End»


evaṃ pratikṣayo na kattavyā'cintā sarvvadharmmatā,

śūnyatākaru(3)ṇābhīnna acintyā burddhanāṭakaṃ |

śrīherukasamāyogaṃ, ḍākinīvṛndam āśītaṃ |

satvāvatāramuttistu, tatra sarvvatraratā |

ivā(4) sarvvaḍākinī samāyoga, śrīherukapade sthītā || ۞|| (fol. 86v2-4)


«Colophon»


iti śrīherukābhidhāne mahātantrarājatrīlakṣodhṛta sahajo(5)dayakalpe śrīmahāsamvarodayatantrarājasarvvayoginīrahasyapaṭhitaśiddha

trayotriṃśatitama pataraḥ samāpta iti || (1) || ۞||

yaṃ dharmā hetuprabhāvā hetu teṣāṃ tathāgata

hyavadartta teṣāṃ ca yo niroḍha evaṃvādi mahāśravana || ۞|| (2)

slo'stu samvat 821 māghaśuddhi 5 saṃpūrṇṇa dānapati bhaṭṭāpurīmahānagara bāhāracchegṛhāvasthita vajrācāryaśrī(3)ratīkara

urttarāpaṭhaśa śrī 3 vajrāsana akṣobhyasyāntikasa coṅāverasa mahāyānayā bodhijñāna upati jusyaṃ vayāo (4) || śrī 3

samvarodayamahākalparājatantra thama svārtha yāya nimittina dvayakā juro || thutiyā puṇyana ihaṃloka suṣasanpa(5)tti mudrāsiddhi

bhavantu paratre śrī 3 rahasyamaṇḍalae prāpnuvanti || ۞ ||

likhiteyaṃ kaṭamaṇḍapamahānagara(6)laraṃkṛta siṃkomaṃguḍi talumulamahāvihāra vantābāhāra paścimadiśe, khaṇḍacukagṛhātavyaṃ

mahāpātakula śrī 3 a(1)śvivajradevyācaranasevita vajrācāryaśrījagaḍānandaneti || ۞|| daivena satkṛta karadvayana jagaḍānandahenāmnā

(2) kuṇḍakātmayadaṃ | valakhaśrīrahasyatantra puṣṭakam etad evaṃ | dhīrā kṣamadhva yadi śurddam astra guṇadāḥ khavivakāryaṃ

dhīrātrava(3)hi tatparā | mukhana likhitaṃ matvā | kṣamadhvaṃm paṇḍi<<>>tān tvi'haṃ || ۞||

bhākhā tho pustaka surānaṃ hle(4)ra birasā śrī 3 herukayā kudīṣṭi jura saviṣṭāra yaṃ tarasā mahāmudrāsiddhīṃ bhavantu ||

śubhamaṅgaraṃ sarvadā (fol. v4-87v4)

Microfilm Details

Reel No. A 1266/5

Date of Filming 12-11-1987

Exposures 88

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by KT/RS

Date 16-06-2014

Bibliography