A 125-9 Sugatāvadāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 125/9
Title: Sugatāvadāna
Dimensions: 24 x 9 cm x 48 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 5/72
Remarks:

Reel No. A 125-9

Inventory No. 72251

Title Sugatāvadāna

Remarks

Author

Subject Bauddha, Avadāna

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, slightly damaged

Size 24 x 9 cm

Binding Hole(s) none

Folios 48

Lines per Folio 9-10

Foliation small numerals at the lower right-hand corner on the verso

Date of Copying

Place of Deposit NAK

Accession No. 5/72

Manuscript Features

Availble folios: 1-46, 48-49.

The manuscripts breaks up in the 12th and the last chapter. The text ends presumably on fol. 50.

Many insertions and notes in the margins.

Excerpts

Beginning

(fol. 1v1) ❖ oṃ namo buddhāya ||

viharati kanakādrau śākyasiṃho munīndro
'parimitasurasaṃghaiḥ sevyamāno janaughaiḥ |
kuva[[la]]ya(2)dalanetro lakṣaṇair yyuktagātraḥ
smarabhavadhitaṭasthaḥ sarvvaloke hitasthaḥ ||

sārddhan dvādaśabhir bhikṣuśataiḥ pāramitāṅ gataiḥ |
kṛ(3)takṛtyair vvaśībhūtaiḥ sarvvajñajñānakovidaiḥ ||
niḥkleśair ājaneyais taiḥ kṣīṇāśravair jjitendriyaḥ |
tadyathājñānakauṇḍinyanadī(4)kāśyapanandanaiḥ ||
apanandasunandādyair anyaiś ca śrāvakair ggaṇaiḥ |
aparair bbodhisatvais tu dharmmacakrapravarttakaiḥ ||
maitreyapra(5)mukhaiḥ sārddham aśītyā ca sahasrakaiḥ |
viṃśatyā devaputreṇa sahasreṇa vṛtena ca ||
sārddhaṃ devādhipenaiva candrasūryyādinā ta(6)thā |
caturbhiś ca mahārājair anekaiḥ parivārakaiḥ ||
[[sārddhaṃ dvādaśabhir brahmakāyikaiś ca sahasrakaiḥ |
aṣṭābhiś cāhirā + + + + + + + + + + ]]
kinnarendraiś caturbhiś ca bahukinnarakiṅkaraiḥ |
anekair asurendraiś ca ⁅ba⁆(7)hubhiḥ parivārakaiḥ ||
garuḍendraiś caturbhiś ca bahū(!)garuḍamaṇḍitaiḥ ||
atha śrībhagavāṃs tasthau kha ṛdhyamaṇimaṇḍite |
siṃhā⁅sane⁆ (8)samucchrāye pūrṇṇendur iva bhāsayan ||

End

svasutaṃ svāsane (fol. 49v6)sthāpya rājyo(!)bhiṣekaṃ kārayet(!) |
candraprabhaṃ mahāsatyaṃ buddhivān sa guṇākaraṃ ||
patṣadi(!) sa tadā bhūpaḥ ciyām āsa sa(7)tvaraṃ |
ānīya jñānaketuñ ca kāyajaṃ vacarm(!) abravīt ||
jñānaketusadānanda ekaikasuvacaṃ śṛṇu |
lakṣa tvaṃ sarvva(8)rāṣṭraṃ taṃ sarvvarājyaṃ visarjjati ||     ||
anantāt saptabuddhātha vānita(!) bhūpatin tadā |
āgacchāgaccha bhūmīndra saivakā(9)disaha nṛpa ||
samantrī ca tadā rājā sapauraś ca mahāmatiḥ |
sahasā divyayāne tu prayānti karmmavāyunā ||
sukhāvatīṃ (end of fol. 49v)

Colophon

(missing)

Microfilm Details

Reel No. A 125-9

Date of Filming not indicated

Exposures 59

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 8. Nov. 2012