A 125-3 Sarvajñamitrāvadāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 125/3
Title: Sarvajñamitrāvadāna
Dimensions: 29 x 9.5 cm x 54 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 4/1513
Remarks:

Reel No. A 125-3

Inventory No. 63172

Title Sarvajñamitrāvadāna

Subject Bauddha Avadāna

Language Newari

Manuscript Details

Script Newari and Devanagari

Material paper

State complete

Size 29.0 x 9.5 cm

Folios 55

Lines per Folio 8

Foliation figures in the right-hand margin of the verso

Scribe Devarāja Vajrācārya

Date of Copying SAM (NS) 1003

Place of Deposit NAK

Accession No. 4/1513

Manuscript Features

The following are double exposures: exps. 14/15 and 52/53.

Excerpts

Beginning

❖ oṃ nama latnatrayāyaḥ ||

namo sākyamunyaṃ nama || ||

hnāpāṃ sākyasiṃgha bhagavāna jusāṃ (2) jyetarvane mahā[[vihā]]le bijyānāva maitribodhisatva bhikṣu bodhisatva || devaganaṃpuṃ jula nāgagana(3)puṃ jula asulaganapuṃ jula kiṃnalaganapuṃ jula manuṣyaganapuṃ jula jakṣaganapuṃ samyeta lita(4)kā dharmmayā kathā kanā sabhā juyā bijyānā coṃthā[[sa]] || maitribodhisatva danvā rāhā ṅīpātiṃ pye(5)pukāva bitni(!) yānā svaṃcāka ulāva || java pulīṃ pṛthivi cuyāva || khava puli thākāyāva lā(6)hā hājalapā[[o]] biṃti yātaṃ || hya guru hya nātha dhakaṃ mokṣadvāla vaṇyegu kathā kaṃsyeṃ bijyāhuṃ(fol. 2r1)nye dhakaṃ biṃti yātaṃ || (fols. 1v-2r1)

Extracts

itī śrīsarvvajñamītravīlacītaḥ āyyāva(fol. 31r6)tārābhagaṭārikāyā śradhātutī(!) saṃpurṇṇa || ||

End

śrīsākya(7)siṃha bhagavānaṃ jusāṃḥ maitribodhīsatva pramuṣaṃ: sabhāmaṃṇḍalayā ṣvāla svayāo ājñā dayakāo bījyātaṃ || thugu(8) ṣā nyeṇāo sabhāmaṃṇḍalasa coṅāoconapīṃ sakalyaṃ ānaṃda juyāo cona || ||

thva vyelasa jīnaṃ ṅeṅā(tayā) (v1) dhakaṃ vārānasīkṣatre: budhagayā bodhimaṇḍapesa coṅāo: jayaśrīrājāyāta kāṅāo bījyāta || jī(naṃ) (2)śrīrājā ānaṃda juyāo cona || || thugu vyelasa jīnaṃ nyeṅātayā dhakaṃ: pātalīpuranagale || patnāsa(3)hale kukutārāmaḥmāhābihāle: upagupta bhīkṣuṃ || asvaka rājāyāta kāṅāo bījyātaṃ: || thva asvaka(4) rājā ānaṃda juyāo cona || ۞ || (fol. 54r6-v4)

Colophon

i śrīsarvvajñamītrāavadāne saṃpurṇṇa samāpta || ۞ ||

ye dharmmā he(5)tuprabhāva hetu tyeṣāṃ tathāgata

hevadateḥ tī(6)ṣāṃ ca jānīlodha evaṃvādī māhāsravaṇaṃ || (fol. 54v4-6)

līṣītaṃ vajrācāyyai devarāja coyā julaṃ saṃvata 1003(6) mti vaisāṣa sudī 1 loja 2sa thva bāṣā sāhrya sīdhayāṅā(7) jula subhaṃ || ۞ || ۞ || (fol. 54v right5-7)

Microfilm Details

Reel No. A 125/3

Date of Filming not indicated

Exposures 59

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/RS

Date 08-07-2008