A 125-16 (Svayambhūpurāṇa)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 125/16
Title: [Svayambhūpurāṇa]
Dimensions: 23 x 8.5 cm x 37 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Purāṇa
Date:
Acc No.: NAK 1/1092
Remarks:


Reel No. A 0125/16

Inventory No. 74521

Title Svayambhūpurāṇa

Remarks

Author

Subject Bauddha Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material Paper

State incomplete, damaged

Size 23 x 8.5 cm

Binding Hole(s)

Folios 37

Lines per Page 6

Foliation figures in middle right-hand margin of the verso.

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1092


Manuscript Features

The text is available up to the seventh chapter under the Svayaṃbhūcaityabhaṭtārakoddeśa of Svayambhūpurāṇa.


Excerpts

«Beginning»


❖ namaḥ śrīdharmmadhātave ||


natvārkkabandhuñ jagadekabandhuṃ


svayambhūbhaṭṭārakam ādidevaṃ |


jarārujāmṛtyuharaikadakṣaṃ


vakṣye tad uddeśam ahaṃ samastaṃ ||


nepāle jagati khyāte gośṛgo nāma parvvataḥ |


bhedo ‘sti ca yuge tasya nāmnā ca jugabhedataḥ ||


tadyathā ||


yuge satye padmagiris tretāyāṃ vajrakūṭakaḥ |


gośṛgo dvāpare khyātaḥ kalau gopucchaparvvataḥ ||


gate kāle bhaviṣye ca varttamāne pravarttate |


iti taddeśavāśīyair nnāmnā sāhmegur ucyate ||


nānādhātumayaḥ so ‘sti nānābṛkṣair alaṃkṛtaḥ | (fol. 1v1–2r1)


«End»


gośṛṅgaparvvate śānti pure śāntikaro vibhuḥ |


siddhācāryo ‘sti tadvandyaṃ kuryām iti vimarśayan ||


iti niścityātra śāntipura evāgataḥ (‥ ‥ ‥) ||


gatvā tatpādayugalaṃ namaskṛtya samāhitaḥ |


kṛtāñjalipuṭasthāpya śirasīdaṃ samabhyadhāt ||


traikālyavedino deva pādās tad api vacmyahaṃ |


lokā me duḥkhino deva durbhikṣeṇa kṛtāḥ paraṃ || | ||


evam ukto ‘tha bhūpāla śāntidevas tam ūcivān ||


rājan durbhikṣya śāntyarthaṃ asti bṛṣṭikaro vidhiḥ ||


nāgasādhanatas tasmāt kariṣye tat tvada (fol. 35v1–6)


«Sub-colophon»


iti śrīsvayaṃbhū(4)caityabhaṭṭārakoddeśadharmmadhātūtpannonāmaprathamaḥ paricchedaḥ || || (fol.6r3–4)

iti śrīsvayaṃbhūścaityabhaṭṭārakoddeśa(15r1)yupachandohotpādanonāma tṛtīyaḥ paricchedaḥ || || (fols. 14v6–15r1)

iti śrīsvayambhūcaityabhaṭṭārakoddeśe grāmāsamud bhavaś catu || ۞||(4) rthaḥ paricchedaḥ || || (fol. 19v3–4)

iti śrīsvayaṃbhū(32v1)caityabhaṭṭārakoddeśe dharmmadhātuvāgīśvaravarttanonāma ṣaṣṭamaḥ pariccheda || (fol. 32r6–32v1)

iti śrīsvayaṃbhūcaityabhaṭṭārakoddeśe dharmmadhātuvāgīśvarogu(6) || || ptonāma saptamaḥ paricchedaḥ || || (fol. 34v5–6)



<< Last folio contains unidentified portion of herbal formulation. >>


Microfilm Details

Reel No. A 125/16

Date of Filming not indicated

Exposures 25

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RA

Date 22-05-2014

Bibliography