A 125-11 Sumāgadhāvadāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 125/11
Title: Sumāgadhāvadāna
Dimensions: 33.5 x 7.5 cm x 30 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 5/243
Remarks:


Reel No. A 125-11

Inventory No. 72478

Title Sumāgadhāvadāna

Remarks

Author

Subject Avadāna

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 33.5 x 7.5 cm

Binding Hole(s) space in the center-left without hole

Folios 30

Lines per Folio 6

Foliation numerals in the right margin of the verso

Scribe -

Date of Copying -

Place of Deposit NAK

Accession No. 5/243

Manuscript Features

Short title sumāgadhā in the upper left margin of the verso

The work is edited by Y. Iwamoto on the basis of the mss kept in Bengal, Cambridge, Paris, Tokyo and Kyoto: Das Sumāgadhāvadāna, neubearbeitet herausgegeben von Iwamoto Yutaka, Kyoto 1968 (Studien zur buddhistischen Erzählungsliteratur, 2)

Its variant readings show that this manuscript belongs to the recension of the Cambridge ms (Add. 1585).

Excerpts

Beginning

(1r1)❖ namaḥ śrīsarvvabuddhabodhisatvebhyaḥ ||

buddho bhagavāt(!) satkṛto mānitaḥ pūjito rājabhī rājāmātyai[r] dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārtha(2)vāhai[r] devai[r] nāgai[r] yakṣair asurai[r] garuḍai[r] gandharvvaiḥ kinnaraiḥ 〇 mahoragair iti devanāgayakṣagandharvāsuragaruḍakinnaramahoragā(3)bhyarcito buddho bhagavā[ñ] jñāto mahāpuṇyo lābhī cīvara〇piṇḍapātraśayanāsanagrānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvaka(4)saṃghaḥ śrāvastyāṃ viharati sma jetavane 'nāthapiṇḍa〇dasyārāme

tena khalu samayena śrāvastyām anāthapiṇḍado nāma (5) gṛhapatiḥ prativasati || āḍhyo mahādhano mahābhogo 〇 vistīrṇṇaviśālaparigraho vaiśramaṇadhanasamudito vaiśramaṇa[dhana]pratispa(6)[r]ddhī tena sadṛśāt kulāt kalatram ānītaṃ | sa tayā sārddhaṃ krīḍati ramate paricārayati, tasya krīḍato ramamānasya paricārayataḥ patnī (1v1) āpannasatvā saṃvṛttā | sāṣṭānā[ṃ] navānām vā māsānām atyayāt prasūtā dārikā jātā | abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgope(2)tā | sā unnītā varddhitā mahatī saṃvṛttā || jñātibhir asyā〇ḥ sumāgadheti nāma vyavasthāpitaṃ ||

puṇḍravarddhane pi ca nagare muṣilo nā(3)ma gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vi〇stīrṇṇavisālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratisparddhī (4)tasya putro vṛṣabhadatto nāma so py abhirūpo darśanīyaḥ prā〇sādikaḥ sarvāṅgapratyaṅgopetaḥ sa cānyatīrthyasaṃsa[r]gān nigrattheṣv<ref>Read nirgrantheṣv</ref> abhiprasa(5)nno 'bhūt | yadā bhagavatānuttareṇa manuṣyadharmme ṛddhi〇prātihāryaṃ vidarśitaṃ | tadā sarve 'nyatīrthyā bhagnāḥ parājitāḥ pratyantaṃ (6) samāśritāḥ kecit gauḍikaṃ grāmaṃ kecit pauṇḍravarddhanaṃ nagaraṃ kecid gudrikaṃ<ref>Read bhadrikaṃ</ref> nagaraṃ || <references/>

End

kin manyadhve bhikṣavaḥ | yo(!)sau daridrā strī iyam asau kāñcanamālā yad anayā prasannacitta(29v2)yā praṇidhānaṃ kṛtaṃ | tena paṃcajanmaśatāni kāñcana〇mālayā śirasi baddhayā jātā | paṇadvayaṃ ca tayā paṭāntāvabaddhaṃ vimucyārya(3)saṃghāya dattaṃ | tenāḍhyeṣu kuleṣu ⟪kulaṃ⟫ jātā praṇidhāna〇vaśāc ceti ||

atha bhagavāṃ sumāgadhāpramukhaṃ puṇḍravarddhananivāsinaṃ mahājana(4)kāyam abhiprasādya prakrāntaḥ | tathaiva rddhyā sārddhaṃ bhikṣusaṃ〇ghena śrāvastīm āgataḥ ||

iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇām ekā(5)ntakṛṣṇo vipākaḥ | ekāntaśukrānām ekāntaśukro 〇 vyatimiśrāṇāṃ vyatimiśraḥ || tasmāt ta[r]hi bhikṣava ekāntakṛṣṇā[ni] karmāṇy apāsya (6) vyatimiśrāni ca || ekāntaśukreṣv eva karmasv ābhoga[ḥ] karaṇīya iti || tasmāt ta[r]hi bhikṣava evaṃ śikṣitavyaṃ yac chāstāraṃ satkariṣyāmo gurukariṣyā(30r1)mo mānayiṣyāmā(!)ḥ pūjayiṣyāma ity evaṃ vo bhikṣavaḥ śikṣitavyaṃ ||

idam avocad bhagavān āttamanās te ca bhikṣavo bhagavato bhāṣitam abhyanandann iti ||     ||

Colophon

sumāgadhāvadānaṃ samāptaṃ ||     ||

Microfilm Details

Reel No. A 125-11

Date of Filming not indicated

Exposures 38

Used Copy Kathmandu (scan)

Type of Film positive

Remarks Two exposures of fols. 7v-8r, 15v-16r, 22v-23r

Catalogued by MD

Date 13. Sep. 2012

Bibliography

  • Iwamoto, Yutaka (1968): Das Sumāgadhāvadāna, neubearbeitet herausgegeben von Iwamoto Yutaka, Kyoto 1968 (Studien zur buddhistischen Erzählungsliteratur, 2)
  • Iwamoto, Yutaka (1978): Bukkyō setsuwa kenkyū josetsu, revised edition, Kyoto 1978, pp. 48-112.