A 124-10 Viśvantarāvadāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 124/10
Title: Viśvantarāvadāna
Dimensions: 46 x 20 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 3/244
Remarks: see A 228/

Reel No. A 124-10

Inventory No. 88346

Title Viśvantarāvadāna

Subject Bauddha, Avadāna

Language Sanskrit

Reference

Manuscript Details

Script Devanagari

Material paper

State complete

Size 46.0 x 20.0 cm

Folios 10

Lines per Folio 13–14

Foliation figures on the verso, in the upper left-hand margin under the abbreviation vi and in the lower right-hand margin

Place of Deposit NAK

Accession No. 3/244

Manuscript Features

There are two exposures of fols. 1v–2r.

Excerpts

Beginning

❖ oṃ namo ratnatrayāya

atha klahu bhagavān śrāva[s]tyāṃ jetavane vihāre anāthapiṇḍa[da]syārāme viharati sma    mahatā ekonapañcabhir bhikṣubhir arha⟨ṃ⟩cchataiś cānekadevāsuranarayakṣarākṣasādiparṣat(!)bhis sārddhaṃ    tatra parṣadistha upoṣaḍho nāma devaputraḥ svāsanād utṭhā(!)ya bhagavata-r-antike gatvā dakṣiṇajānumaṇḍalaṃ bhūmau pratiṣṭhāpya kṛtāṃjalinā prārthayāmāsa    bhūtapūrvvaṃ bhagavān vaṃkanāmatapovane viharati samaye bhagavatā ājñaptaṃ sarvve dharmmakathāṃ śru[tvā] kṛtārthatā-m-abhūn mama punar bhagavan purātanakathāṃ prārthayiṣyāmi    bhagavān āha    sādhu śṛṇu devaputra    tad yathā    prādau vidarbhānāmanagaram eko sti tatra śivināmarājā rājyaṃ kārayati    tatpatnī guṇavatī saṃjayanī nāma babhūva tadā tasya suta viśvaṃtaranāmarājakumāra-r-eko sti tasya rājakumārasya ṛddhibalakathāṃ kathayiṣyāmy ahaṃ śṛṇu (fol. 1v1–5)

End

iti paurajanār(!) uktaṃ śrūtvā śivirājā evam eveti viciṃtya viśvaṃtaraṃ putraṃ nāmam anusmṛtya patnī madrī putra jālinī kumāraputrī kṛṣṇārjinī kumārī te sarvve saṃmilya pūrvvavat dānapuṇyaṃ kṛtvānaṃdena tiṣṭhaṃti    tato vaṃkaparvatasthaviśvaṃtararājā samādhijo(!)gasaṃpūrṇaṃ kṛtvā jo(!)gāsanād utṭhā(!)ya tathāgatānāṃ nāmam u[c]cārya anuttarāṃ samyaksaṃbodhi[ṃ] manasi kṛtvā sarvvasatvānugataṃ maitracittam upasṭhā(!)pya svadeśa[ṃ] vidharbhānāmana[ga]ra[ṃ] prakrāṃtaḥ    tatra rājakulapitā śivirājā mātā saṃjayanī patnī madrī tanayau te sarvve dṛṣṭvātivismayam āpannātiharṣamanasā mātāpitarau pādau natvā parasparakuśalaṃ pṛchya pūrvvadānasālāyāṃ praviśya śeṣadāna(!) yad vidyate tac charvvaṃ yācakebhyaḥ dānaṃ datvā visarjanaṃ kṛtvā sarvvaṃ sasukhena tathāgatanāmam anusmṛtya tiṣṭhati    tato pareṇa samayena dānapāramitāyāṃ pūrayitvā katicid divase sarvve tathāgatakāyo bhūtvā tathāgatavarṇe satkṛtya dharmmaśravaṇe copaneyaṃ    sarvve mokṣapadagāmī bhavatīti (fol. 10v7–12)

Colophon

iti jātakamālāyāṃ viśvaṃtarajātakanavamaṃ samāptaṃ (fol. 10v12)

Microfilm Details

Reel No. A 124/10

Exposures 14

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 31-03-2009

Bibliography