A 122-11 Tīrthānusmṛtyavadāna

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 122/11
Title: Tīrthānusmṛtyavadāna
Dimensions: 29 x 12.5 cm x 4 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 3/755
Remarks:


Reel No. A 122-11 Inventory No. 77740

Title Tīrthānusmṛtyavadāna

Subject Avadāna

Language Sanskrit

Reference SSP, p. 55b, no. 2023

Manuscript Details

Script Devanagari

Material paper

State complete

Size 29.0 x 12.5 cm

Folios 4

Lines per Folio 6

Foliation figures in the middle right-hand margin of the verso

Date of Copying

Place of Deposit NAK

Accession No. 3/755

Manuscript Features

Excerpts

Beginning

oṃ namo ratnatrayāya || ||

buddhaṃ dharmañ ca saṃghañ ca triratnāgram anuttamam ||

praṇamya sahasā vācaṃ mañjuśrīkaruṇāṃ varaḥ || 1 ||

śrībuddhair niyamaś ca dikpatisamaṃ śrīsatyavadī muniḥ ||

prāsāde naraghaṭṭanātilalite pro[t]tuṃgaśṛṃgottare ||

śrījāmbūnadaghaṭtanaprakalaśe dvāraiś ca devojjvalaiḥ ||

bhāsvad bhānu⟨ḥ⟩vibhūṣaṇojjvalatanu[r] merau harir vāmaraiḥ || 2 || (fol. 1v1–4)

End

saccittaratneśvaradhenusaṃkhyā

samaṃtabhadrāś ca ghaṭeśvaraś ca

gartteśvarāya phaṇikeśvarāya

chatreṃśam ādāya khageśvarāya ||

ye vītarāgāya susevitāya

pradakṣaṇikṛtya phalānubhāvaṃ

lokeśvarāṃśāya namostu nityaṃ

bhaktī(!)vaśānāṃ sumahatpradīpam || 30 || ||

ādau puṇyeśvarādīn kalihara sunahat kuṣṭaśāntaś ca tīrtha-

duḥkhaṃ(!) nāśaś ca tīrthaṃʼ nṛpatiphalapradaṃ cakravarttīsukhaṃ syāt ||

mānorthaṃ nirmalākhyaṃ nidhikaraphaladaṃ jñānatrīrthaṃ ca saṃjñanṃ

ci[ṃ]tāmaṇyapramodāt sulakṣaṇaprabhṛtiṃ<ref name="ftn1">Unmetrical Stanza</ref> taṃ namāmi jayākhyān || 31 || 

(fol.4r1–6)

Colophon

iti tīrthānusmṛtyavadānaṃ saṃpūrṇaṃ || (fol. 4r6)

Microfilm Details

Reel No. A 122/11

Date of Filming Not indicated

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 23-12-2008

Bibliography


<references/>