A 1215-58(1) Lambāstutistotra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1215/58
Title: Lambāstutistotra
Dimensions: 18 x 8 cm x 52 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/7344
Remarks:

Reel No. A 1215-58

Inventory No. 107391

Title Lambāstuti OR Tārāstava

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material thyāsaphu

State complete

Size 18 x 8 cm

Binding Hole(s) none

Folios 5 pages

Lines per Folio 5

Foliation none

Place of Deposit NAK

Accession No. 5/7344

Manuscript Features

The MS contains the following texts:

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||   ||
oṃ namaḥ śrītārādevyai ||

atha tārāstavaṃ vakṣ[y]e mahāsārasvatapradaṃ ||

ghorarūpe mahārāve sarvvasatrukṣayaṃkari
bhaktebhyo varade devī(!) trāhi māṃ saranāgataṃ 1

jaṭājūṭasamāyukte lolajihvānukāriṇī(!)
drutabuddhikare devī(!) trāhi māṃ saranāgataṃ 2

saumyarūpe krodharūpe canda(!)rūpe namo stu te
sṛṣṭirūpe namos(!) tubhyaṃ trāhi māṃ saranāgataṃ 3 (exp. 4b1–5r3)

End

mokṣārthī labhate mākṣaṃ(!) dhanārthī labhate dhanaṃ ||
vidyārthī labhate vidyāṃ tarkkavyākaraṇādikāṃ 9

idaṃ stotraṃ paṭhed yas tu śatataṃ⟨ḥ⟩ śraddhayā ⟨n⟩naraḥ
tasya śatru[ḥ] kṣayaṃ yā⟨n⟩ti mahāprajñā ca jāyate ||

pi(!)ḍāyāṃ vāpi sa[ṃ]grāme jāyedāne(!) tathā bhaye ||
ya idaṃ paṭhati stotraṃ śubhaṃn tasya na śaṃsaye(!) ||   || (exp. 6t2–6b3)

Colophon

iti xlasārasaṃgrahe lambāstutistotraṃ samāptaṃ ||   || śrīsāradā prasano(!)stu (exp. 6b3–4)

Microfilm Details

Reel No. A 1215/58

Date of Filming 20-04-1987

Exposures 57

Used Copy Kathmandu (scan)

Type of Film positive

Remarks = B 686/31

Catalogued by MD

Date 13-09-2013