A 1215-48 Viparītapratyaṅgirā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1215/48
Title: Viparītapratyaṅgirā
Dimensions: 18 x 5.5 cm x 2 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/1481
Remarks: = B 687/23

Reel No. A 1215-48

Inventory No.

Title Viparītapratyaṅgirā

Remarks = B 687-23

Author

Subject Stotra, Mantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 18.2 x 5.5 cm

Binding Hole(s) none

Folios 2

Lines per Folio 5

Foliation figures in the right margin

Place of Deposit NAK

Accession No. 5/1481

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīsiddhilakṣmyai ||   ||

oṃ a(sya) śrīviparītapratyaṅgirāmantrasya śrībhairava ṛṣir anu[ṣṭu]p cchandaḥ śrīpratyaṅgirā devatā (a)ṣṭottaraśatanāmamantrosyāsya(!) prakīttitaḥ ||   ||

dhyānaṃ ||

ṭaṅkaṃ kapālaṃ ḍamaruṃ triśūlaṃ saṃvibhratī candrakalāvataṃsā |
piṃgorddhakeśī sitabhīmadaṃṣṭrā bhūyād vibhūtyai mama bhadrakālī ||

sarvvaḥ kṛṣṇopacāraiś ca dhyāyet pratyaṅgirāṃ śubhāṃ ||
evaṃ dhyātvā japet tantrem(!) ekaviṃśativāsaraṃ |
śatrūṇāṃ nāśanaṃ hy etat prakāśo yaṃ suniścitaṃ (fol. 1r1–v1)

End

oṃ auṃ oṃ oṃ oṃ kuṃ kuṃ kuṃ māṃ sāṃ rāṃ khāṃ vāṃ sāṃ kṣāṃ .. hrīṃ hrīṃ oṃ oṃ hrīṃ hrīṃ vāṃ .. .. kṣāṃ kuru oṃ hrīṃ hrīṃ oṃ saḥ hrūṃ oṃ auṃ vāṃ lāṃ dhāṃ sāṃ oṃ uṃ pl.ṃ .. .. .. 2 | oṃ nama viparītapratyaṅgirāyai vidyārājñī trailokyavaśaṃkarī tuṣṭipuṣṭikarī sarvvā .. tyapahāriṇī sarvvara(kṣā) sarvvarakṣā sa- (end of fol. 2v)

Microfilm Details

Reel No. A 1215/48

Date of Filming 20-04-1987

Exposures 5

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 12-09-2013