A 121-2 Dvāviṃśatikāvadāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 121/2
Title: Dvāviṃśatikāvadāna
Dimensions: 47 x 20 cm x 40 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date: VS 1951
Acc No.: NAK 3/241
Remarks:

Reel No. A 121-2

Inventory No. 20414

Title Dvāviṃśatikāvadāna

Remarks alternative title: Dvāviṃśati-avadānakathā

Subject Avadāna

Language Sanskrit

Reference SSP, p. 66a, no. 2482

Manuscript Details

Script Devanagari

Material paper

State complete

Size 47.0 x 20.0 cm

Folios 40

Lines per Folio 15

Foliation figures in the upper left-hand margin under the abbreviation dvā.viṃ and in the lower right-hand margin under dā.na.

Date of Copying VS 1951 (~1894 CE)

Place of Deposit NAK

Accession No. 3/241

Manuscript Features

The work is edited by Mamiko Okada: Dvāviṃśatyavadānakathā. Ein mittelalterlicher buddhistischer Text zur Spendenfrömmigkeit. Nach zweiundzwanzig nepalesischen Handschriften kritisch herausgegeben von Mamiko Okada. Bonn 1993 (Indica et Tibetica 24).

Excerpts

Beginning

❖ oṃ namo bhagavate śrīguṇasāgarāya ||     ||

natvā śrīśākyaketuṃ suragaṇasahitaṃ devadevādhidevaṃ ||
saṃsārāddhi<ref>for saṃsārābdheḥ</ref> plavan taṃ sakara(!)guṇanidhiṃ gautamaṃ buddhanāthaṃ,
saṃsāre siṃhanādaṃ sakalabhayaharaṃ dharmmachatraṃ muni(!)ndraṃ
vache<ref>for vakṣye</ref> haṃ dharmmaratnaṃ munivarakathitaṃ sarvalokābhirā(!)ṣaṃ ||

tadyathāśokā(!)bhūpa(!)ndraḥ ku[k]kuṭārāmasaṃśritaṃ ||
upaguptaṃ puna[ḥ] prāha dvāviṃśatikathotsukaḥ ||
bhadakta<ref>for bhadanta</ref> śrotum icchāmi caityasevākathāṃ śubhāṃ ||
apy eyaṃ(!) dharmmapīyūṣaṃ tvanmukhāṃbujanirggataḥ(!) || (fol. 1v1–3) <references/>

End

evaṃ pāramitāḥ sarvā[ḥ] pu(!)rayadhvaṃ yathākramaṃ
saṃbodhipranidhi[ṃ] kṛtvā catu[r]brahmavihāriṇaḥ
triratnabhajanaṃ kṛtvā sa[ṃ]caradhvaṃ jagaddhite
etat puṇyānubhāvena sarve yu(!)yaṃ jitendriyaḥ(!)
arhantaḥ prāpya saṃbodhi[ṃ saṃbuddha]padam āpsyatha
ity ādiṣṭaṃ muni(!)ndreṇa śrutvā sarve pi bhicha(!)vaḥ
evam astv iti pro(!)bhāṣya prāpya(!)nandan prabodhitāḥ |
sabhā sarvāvatī sāpi śrutvaiva tat saṃsāritāḥ<ref>for saṃprasāditāḥ</ref>
tatheti prativanditvā prātya(!)na[nda]t prabodhitāḥ || (fol. 40r5–8) <references/>

Colophon

iti śrīdvāviṃśati-avadānakathāyāṃ puṇyayotsāhanaparivartto nāma caturviṃśatitamo dhyāyaḥ samāptaḥ 24 śubhm ❁ iti saṃvat 1951 miti māgha vadi 13 roja śubhm (fol. 40r8–9)

Microfilm Details

Reel No. A 121/02

Date of Filming Not indicated

Exposures 44

Used Copy Kathmandu

Type of Film positive

Remarks Two exposures of fols. 5v–6r

Catalogued by MS/RA

Date 16-12-2008