A 120-4 Dvāviṃśatikāvadāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 120/4
Title: Dvāviṃśatikāvadāna
Dimensions: 35.5 x 9 cm x 104 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date: NS 920
Acc No.: NAK 4/2460
Remarks:

Reel No. A 120-4

Inventory No. 20418

Title Dvāviṃśatyavadānakathā

Remarks alternative title: Dvāviṃśatikāvadāna

Author

Subject Avadāna

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 35.5 x 9 cm

Binding Hole(s) none

Folios 104

Lines per Folio 6

Foliation letters in the left margin and numerals in the right margin

Scribe -

Date of Copying NS 920 (~1800 CE)

Place of Deposit NAK

Accession No. 4/2460

Manuscript Features

The work is edited by Mamiko Okada: Dvāviṃśatyavadānakathā - ein mittelalterlicher buddhistischer Text zur Spendenfrömmigkeit. Nach zweiundzwanzig nepalesischen Handschriften kritisch herausgegeben von Mamiko Okada. Bonn 1993 (Indica et Tibetica 24).

Folio number "29" is given twice.

Excerpts

Beginning

(fol. 1v1) ❖ oṃ namo bhagavate śrīguṇasāgarāya ||     ||

natvā śrīśākyaketuṃ suragaṇasahitaṃ devadevādhidevaṃ |
saṃsārābdhe[ḥ] plavan taṃ sakalaguṇanidhiṃ gautamaṃ buddha(2)nāthaṃ
sāṃsāre siṃhanādaṃ sakarabhayaharaṃ dharmmacchatraṃ munīndraṃ
vakṣ[y]e haṃ dharmmaratnaṃ munivarakathitaṃ, sarvvalokābhirā(!)ṣaṃ ||

tadyathāśokabhūmīndraḥ ku⟨r⟩[k]kuṭārā(3)masaṃśritaṃ |
upaguptaṃ punaḥ prāha, dvāviṃśatikathotsukaḥ ||
bhadanta śrotum icchāmi, caityasevākathāṃ śubhāṃ ||
apy⟪i⟫ evaṃ dharmapīyūṣaṃ tvanmukhāmbujanirgataṃ ||
i(4)ti vijñaptim ākarṇya upaguptaḥ samādiśat |
śṛṇu śoka pravakṣyāmi, dvāviṃśatyavadānakaṃ ||
tadyathā ||
viharati bhagavān sma saṃbuddho lokanāyakaḥ ||
(5)rājagṛhe mahodbhāse gṛddhakūṭe sukhālaye ||
mahatā bhikṣusaṃghena sārddhaṃ dvādaśabhiḥ śataiḥ |
mahadbhir bodhisatvaiś ca aśītyā ca sahasrakaiḥ ||

Sub-colophon

iti dvāviṃśati-avadānakathāyāṃ puṇyaprotsāhanakathā || (fol. 5r4)
iti dharmmaśravaṇaprotsāhakathā || (fol. 5v5)
iti dvāviṃśati-avadānakathāyāṃ dā[[na]]kathā || (fol. 7v4)
iti śrīpunyaprasādhana-dvāviṃśatyavadānakathāyāṃ puṇyakāma pañcamaparicchedaḥ || (fol. 10v6; 11v7)
iti dvāviṃśati-avadānakathāyā[ṃ] jīrṇṇoddhāraṇabimbakathāparivakto(!) nāma ṣaṣṭamaparicchedaḥ || (fol. 20v6)
iti dvāviṃśatyavadānakathāyāṃ snānakathāpariva[r]tto nāma saptamaḥ paricchedaḥ || (fol. 27r3)
iti dvāviṃśati-avadānakathāyāṃ kuṃkumādidānakathāpariva[r]tto nāmāṣṭamaparicchedaḥ || (fol. 35r2)
iti punyaprasādhana-dvāviṃśati-avadānakathāyāṃ cchatradānakathā navamaḥ paricchedaḥ || (fol. 39r6)
iti śrīdvāviṃśati-avadānakathāyāṃ dhātvā(!)varopanakathā daśamaḥ paricchedaḥ || (fol. 46v1)
iti dvāviṃśati-avadānakathāyāṃ maṇḍalakathā ekādaśamaḥ paricchedaḥ || (fol. 52r4)
iti dvāviṃśati-avadānakathāyāṃ bhojanakathā dvādaśaḥ paricchedaḥ || (fol. 55v4)
iti dvāviṃśati-avadānakathāyāṃ pānakathā trayodaśamaḥ paricchedaḥ || (fol. 60r3)
iti dvāviṃśati-avadānakathāyāṃ vastrakathā caturdaśamo paricchedaḥ || (fol. 63v3)
iti dvāviṃśata(!)-avadānakathāyāṃ puṣpakathā pañcadaśaḥ pariccheda[ḥ] || (fol. 68r6)
iti punyaprasādhana-dvāviṃśati-avadānakathāyāṃ praṇāmakathā ṣoḍaśamaparicchedaḥ || (fol. 74r4)
iti dvāviṃśati-avadānakathā ṣoḍaśamaparicchedaḥ || (fol. 74v6)
iti dvāviṃśati-avadānakathāyām ujvālikādānakathā saptadaśamaḥ pariccheda[ḥ] || (fol. 78v2)
iti dvāviṃśati-avadānakathāyāṃ dīpakathā aṣṭādaśaparicchedaḥ || (fol. 82v6)
iti dvāviṃśati-avadānakathāyāṃ vihārakathā u(!)naviṃśatipariccheda[ḥ] || (fol. 86v2)
iti dvāviṃśatyavadānakathāyāṃ suvarṇṇābhāvadāna viṃśatiparicchedaḥ || (fol. 89v1)
iti śrīdvāviṃśati-avadānakathāyāṃ vapuṣmānavadāna ekaviṃśatitama || (fol. 92r3)
iti dvāviṃśati-avadānakathāyāṃ candanāvadāna dvāviṃśatiḥ paricchedaḥ || (fol. 94v6)
iti dvāviṃśatikāvadānakathāyāṃ dānakathā || (fol. 103v2)

End

(fol. 104r2) evaṃ yūyaṃ parijñāya saṃbuddhatvaṃ yadīcchatha |
evaṃ pāla(!)mitāḥ sarvvā[ḥ] (3)pūrayadhvaṃ yathākramaṃ ||
saṃbodhipraṇidhiṃ dhṛtvā caturbrahmavihāriṇaḥ |
triratnabhajanaṃ kṛtvā saṃcaradhvaṃ jagaddhite ||
etat punyānubhāvena sarvve yūyaṃ jitendriyāḥ |
arhantaḥ (4)prāpya saṃbodhiṃ saṃbuddhapadam āpsyatha ||
ity ādiṣṭaṃ munīndreṇa śrutvā sarvve pi bhikṣavaḥ |
evam astv iti prābhāṣya prābhyanandat(!) prabodhitāḥ ||
sabhā sarvāvatī sāpi śru(5)tvaitat saṃprasāditāḥ |
tatheti prativanditvā prābhyanandat prabodhitāḥ ||

Colophon

iti śrīdvāviṃśatipuṇyotsāhāvadānasūtraṃ samāptaḥ || ❁ ||

(fol. 104r6) ye dharmmā hetuprabhavā hetu teṣāṃ tathāgataḥ |
hy avadat teṣāñ ca yo nirodha evaṃvādi mahāśramaṇaṃ || ❁ ||

śubhaṃ bhuyāt ||

(fol. 104v1) samvat 920 kārttika kṛṣṇa 6 puṣyanakṣatra, svamavāra, thva kuhnu thva pustaka saṃpūrṇṇa riṣitaṃ mṛdaṃ ||     ||
[[likhitā(ya)ṃ]] śrī 3 māna devasaskārita vajrācāryya śrīvīrada⟨r⟩tta deva ju(2)thavata dayakā juro ||     || śubhaṃ bhuyāt || <references/>

Microfilm Details

Reel No. A 120-4

Date of Filming not indicated

Exposures 114

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 1. Nov. 2012

Bibliography