A 119-6 Kuṇālāvadāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 119/6
Title: Kuṇālāvadāna
Dimensions: 32.5 x 8 cm x 30 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 5/242
Remarks:


Reel No. A 119-6

Inventory No. 36985

Title Kuṇālāvadāna

Remarks = Divyāvadāna 27

Subject Avadāna; Bauddha

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete (cf. microfilm details below)

Size 32.5 x 8 cm

Binding Hole(s) none

Folios 30

Lines per Folio 6

Foliation Numerals in the right margin of the verso

Scribe Jayadharmācārya

Date of Copying NS 790 (~ 1670 CE)

Place of Copying Guṇakīrtimahāvihāra in Madhyapura

King Jagatprakāśamalla

Place of Deposit NAK

Accession No. 5/242

Manuscript Features

The exact date of copying is the 28th December 1670 CE.

Excerpts

Beginning

oṃ namo bu[d]dhāya ||

sa idānīm acirajātaprasādo buddhaśāsane | yatra śākyaputrīyāṃ dadarśa ākīrṇṇe rahasi vā tatra śirasā pādayor nipatya vandate sma | tasya ca yaśo nāmāmātyaḥ paramaśrāddho bhagavati sa taṃ rājānam uvāca | deva nārhasi sarvvavarṇṇapravrajitānāṃ praṇipātaṃ karttuṃ santi hi śākyaśrāmaṇerakāś caturbhyo varṇṇebhyaḥ pravrajitā iti | tasya rājā na kiñcid avocat | a[tha] sa rājā kenacit kālāntareṇa sarvvasacivān uvāca | vividhānāṃ prāṇināṃ śirā(!)bhiḥ kāryan tatyam<ref>Read tat tvam</ref> amukasya prāṇinaḥ śīrṣam ānaya, tvam amukasyeti | yaśāmātyaḥ punar ājñaptas tvaṃ mānuṣaṃ śīrṣam ānayeti | samānīteṣu ca śirassv abhihitā gacchatemāni śirānsi mūlyena vikri(!)ṇīdhvam iti | atha sarvvaśirāṃsi vikr⟪i⟫ītāni tad e[va] mānuṣaṃ śi[ro] na kaści⟨r⟩j jagrāha || (fol. 1r1-5) <references/>

End

kiṃ manyadhvam āyuṣmantaḥ | yo sau śreṣṭhiputraḥ sa eṣa kunālaḥ | yatrānena krakucchandasya stūpam⟨am⟩ abhisaṃskṛtaṃ tasya karmaṇo vipākenoccakule upapannaḥ | yat pratimā abhisaṃskṛtā tena karmaṇā vipākena kunāla[ḥ] prāsādikaḥ saṃvṛttaḥ | yat praṇidhānaṃ kṛtaṃ tasya karmmaṇo vipākena kuṇālena śākyamuni[ḥ] samyaksambuddhas tādṛśa eva śāstā m-ārāgito na virāgitaḥ satyadarśanaṃ ca kṛtaṃ || (fol. 30r6-v3)

Colophon

kunālāvadānaṃ saptāviṃśatimaṃ samāptaṃ ||    || saṃvat nirañjana, graha, muni || paukhakṛṣṇe<ref>Read pauṣakṛṣṇe</ref> ca dvitiyātīthai<ref>Read dvitīyatithau</ref>, tiṣyanakṣa ||    || tre vaidhatiyoge<ref>Read vaidhṛtiyoge</ref> ca, ravidine śrīśrīja ||    || ya-jaganprakāśamlalasya<ref>Read jagatprakāśamallasya</ref> vi[ja]yarāj[y]e, śrīmadhyapura-deguritorasya<ref>deguritora seems to stand for Diguli Tole or Digu Tole, a district in Madhyapur.</ref>, gunakirttimahā[vihā]re paramabhaṭṭāraka, śrījayadharmmācāryāna<ref>Read -ācāryeṇa</ref> likhita[ṃ] śubham astu sarvvadā⟨ṃ⟩ ||    || śubha || (fol. 30v3-5) <references/>

Microfilm Details

Reel No. A 119-6

Date of Filming not indicated

Exposures 31

Used Copy Kathmandu (scan)

Type of Film positive

Remarks Fol. 4 is photographed verso first. No exposure of fols. 11v-12r and 12v-13r.

Catalogued by MD

Date 13 Aug. 2012