A 119-15 Kaṭhināvadāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 119/15
Title: Kaṭhināvadāna
Dimensions: 30.5 x 6.5 cm x 7 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 5/70
Remarks:


Reel No. A 119-15

Inventory No. 30904

Title Kaṭhināvadāna

Remarks

Author

Subject Avadāna; Bauddha

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 30.5 x 6.5 cm

Binding Hole(s) none

Folios 7

Lines per Folio 5

Foliation numerals in the lower right-hand margin of the verso

Scribe

Date of Copying

Place of Deposit NAK

Accession No. 5/70

Manuscript Features

This is one of the manuscripts used by Degener for her critical edition:
Das Kaṭhināvadāna. Eingeleitet, herausgegeben und übersetzt von Almuth Degener. Bonn 1990 (Indica et Tibetica 16).

Cf. Mitra 1882, No. B.62 "Kaṭhina Avadāna" (1971, pp. 281-282)

Excerpts

Beginning

(1r1)namo ratnatrayāya ||

yaḥ śrīmān sasurāsurair avirataṃ pādāravindārccitaḥ
sākṣāt puṇyanidhānamaṃgalaguruś cintā(2)maṇi[ḥ] sarvvavit |
niḥśeṣoddhṛtadoṣajālajaṭilaḥ sauddhodaniḥ pāragaḥ
pāyād vo bhagavān munīśvarajino dedī(3)pyamānadyutiḥ ||

anantara[m a]syāvadānasya nidānam āha ||    ||

athāyuṣmān mahākāśyapo jānann ai(!)va parārthaṃ bhagavanta(4)m evam āha || bhagavan kadā kaṭhinam utpadyate ||    || bhagavān āha || aśvinīkṛṣṇapratipadam ārabhya⟨ṃ⟩ tri[ṃ]śa⟨r⟩d divaseṣu ya(5)d ahorātraṃ, tatra saṃghasya kaṭhinam utpadyate | tat sādhivāsā(!)m ānāpayitavyaṃ, kṛtakalpadaśārañjanā nīlasutrasuci<ref>Read sūtrasūcī</ref>(1v1)śāstrakalpene(!), tad dānapatayaḥ sannipatite saṃghe niḥsārāpayitavyāḥ ||    || karmmakārakeṇa bhikṣuṇā, tato dānapa(v2)tayo dānaparikarmmakathayā pratisaṃmodayitavyāḥ || <references/>

End

(6v5)punar api kaṭhinadānasya utkarṣakathānn<ref>Read utkarṣaṃ kathayann</ref> āha ||

pado(7r1)tkṣepe padotkṣepe, duṣyāḥ prādurbhavanti me |
duṣyopari ca tiṣṭhāmi, duṣyaṃ cāpi vitānakaṃ ||

bhavam utghātitā<ref>Read bhavā udghāṭitā</ref> mahyaṃ, kleśā(2)ś cādhyāsitā mayā |
sarvvā'śravāḥ parikṣīṇāḥ, kaṭhinadānasya tat phalaṃ ||

pratisaṃvidaś catvāro, vimokṣāś ca tathāṣukāḥ<ref>Read tathāṣṭakāḥ</ref> |
ṣa(3)ḍ abhijñā hy anuprāptāḥ kṛtaṃ buddhasya śāsane<ref>Read śāsanam</ref> ||    || <references/>

Colophon

(none)

Microfilm Details

Reel No. A 119-15

Date of Filming not indicated

Exposures 10

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 17.08.2012

Bibliography

  • Degener, Almuth: Das Kaṭhināvadāna, Eingeleitet, herausgegeben und übersetzt von Almuth Degener, Bonn 1990 (Indica et Tibetica 16).
  • Mitra, Rajendralala: The Sanskrit Buddhist Literature of Nepal, Calcutta 1882 [reprint: Calcutta 1971].