A 118-4 Avadānaśataka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 118/4
Title: Avadānaśataka
Dimensions: 33.5 x 7.5 cm x 239 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 5/245
Remarks: A 844/8

Reel No. A 118-4

Inventory No. 5497

Title Avadānaśataka

Remarks

Author

Subject Bauddha, Avadāna

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete, slightly damaged

Size 33.5 x 7.5 cm

Binding Hole(s) space in center-left without hole

Folios 236

Lines per Folio 6-8

Foliation numerals in the right margin of the verso

Scribe Vīradeva Vajrācārya

Date of Copying NS 789 (~1669 CE)

Place of Deposit NAK

Accession No. 5/245

Manuscript Features

The manuscript obviously goes back to the common archetype as the Cambridge manuscript used by Speyer for his edition of the Avadānaśataka.

Excerpts

Beginning

⁅❖ namaḥ] śrīsarvajñāya |

⁅pūrṇa⁆bhadr. + + + + + + ⁅dā vaṇi⁆ + + + + + + + + padmāṅkaḥ pañcālo dhūmra e⁅va⁆ ca || rājāna paścima kṛtvā vargo hy eṣa samuddi⁅ta⁆ḥ | janayadavaryāyā

pūrṇabhadra iti ||

buddho bhagavān sat⁅kṛt⁆. + + + + ⁅pū⁆jito rājabhī rājamātrair ddhanibhiḥ pauraiḥ śreṣṭ[h]ibhiḥ sārthavāhaiḥ devai[r] nāgai[r] yakṣair asurai[r] garuḍaiḥ kinnarai mahora[gai]r iti devanāgayakṣāsuragaruḍakinnara⁅maho⁆ragābhyarcito buddho bhagavāṃ jñāto mahāpuṇyo lābhī cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariskārāṇāṃ saśrāvakasaṃgho maṇḍapeyaṃ pravacanaṃ pratinavaś ca buddhotpādo yāva[d] devamanuṣyebhyaḥ samyak(su)prakāsito rājagṛham upanisṛtya viharati | veṇuvane kalandakanivāpe || tatra bhagavato cirābhisambuddhabodher yaśasā ca sarvaloka āpūrṇṇo || (fol. 1v1-5)

End

iti hi mahārāja ekāntakṛṣṇānāṃ karmaṇām ekāntakṛṣṇo vipāka ekāntaśuklānām ekāntaśuklo ⁅vyat⁆imiśrāṇāṃ ⁅vyat⁆imiśras tasmāt tarhi mahārāja ekāntakṛṣṇāni karmāṇy apāsya vyatimiśrāṇi ca ekāntaśukleṣv eva karmasv ābhoga karaṇīya ity eva[ṃ] te mahārāja śikṣitavyam

atha rājā⁅śo⁆ka ⁅ā⁆yu⁅ṣmataḥ⁆ sthaviropagu[pta]sya bhāṣitam abhyanaṃdyānumodya utthāyāsanāt prakrāntaḥ || 100 || (fol. 236v1)

Colophon

ity avadānaśataka(!) daśamī uddāra(!)gāthā samāptā || ○ || samāptaṃ ca (ava)dānaśa(taṃ) .. .. yaṃ (suga)tabhāṣitaṃ thaṃdīśvaracāryapūrvam idānīṃ prakāśitaṃ ||

ye dharmā hetuprabhāvā hetu teṣāṃ tathāgataḥ | hy avadad yo nirodha evaṃvādī mahāśrama[ṇa]ḥ ||     ||

śreyo stu saṃvat 789 vaiśāṣakṛṣṇa paṃcamyāṃ śrīviradevavajrācāryena likhitā saṃpūrṇṇā jātā śubha || ○ || (fol. 236v1-3)

Microfilm Details

Reel No. A 118-4 & A 119-1

Date of Filming not indicated

Exposures 199 + 45

Used Copy Kathmandu (scan)

Type of Film positive

Remarks The last six exposures of A 118-4, in which fol. 182v, a folio with an illegible number and fols. 188-191v are photographed, are faint. Reel no. A 119-1 begins with fol. 195v. Photos of some folios are missing in between. Retake as A 844-8.

Catalogued by MD

Date 23. Nov. 2012

Bibliography

  • J. S. Speyer (1906-1909): Avadānaçataka, a century of edifying tales belonging to the Hīnayāna, 2 vols, St.-Pétersbourg (Bibliotheca Buddhica. III.).