A 1178-9 Kālamādhava

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1178/9
Title: Kālamādhava
Dimensions: 27.6 x 18.5 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: NAK 5/6482
Remarks:

Reel No. A 1178/9

Inventory No. 95748

Title Kālamādhavakārikā

Remarks

Author

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali bound paper

State complete

Size 27.6 x 18.5 cm

Binding Hole

Folios 6

Lines per Folio 22–23

Foliation figures on the top of both sides

Place of Deposit NAK

Accession No. 5/6482

Manuscript Features

The MS is in the modern book form.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

vāgīśādyāḥ sumanasaḥ sarvārthānām upakrame ||
yan natvā kṛtakṛtyāḥ syus tan namāmi gajānanaṃ 1

so haṃ prāpyavivekatīrthapadavīm āmnāyatīrthe paraṃ
majjan sajjanasaṃgatīrthanipuṇaḥ sadvṛttatīrthaṃ śrayan ||

laghvām ākalayan prabhāvalaharīṃ śrībhāratī tīrthato
vidyātīrtham upāśrayan hṛdi bhaje śrīkaṃṭham avyāhataṃ 2 (exp. 3, left-hand side, 1–6)

End

maṃgaleṣu ca sarveṣu grahaṇe caṃdrasūryayoḥ
dvādaśyādi tṛtīyāṃto vedhaś caṃdragrahe smṛtaḥ 24

ekādaśyādikaḥ sauraś caturthyāṃtaḥ prakīrtitaḥ
caṃdragrahe tayoḥ proktam ubhayatra dinadvayaṃ 25

nityanaimittike japye homayajñakriyāsu ca
upākarmaṇi cotsarge grahavedho na vidyate 26

tame ca nirṇayaṃ śāstranyāyābhyāṃ karmam udyataḥ (exp. 8, right-hand side, 7–13)

Colophon

iti kālamādhavakārikā samāptāḥ (exp. 8, right-hand side, 7–14)

Microfilm Details

Reel No. A 1178/9

Date of Filming 28-01-1987

Exposures 11

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 10-03-2011