A 1178-6 Kālanirṇaya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1178/6
Title: Kālanirṇaya
Dimensions: 42 x 12.3 cm x 172 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: NAK 5/2256
Remarks:

Reel No. A 1178/6

Inventory No. 95761

Title Kālanirṇayadīpikāvivaraṇa

Remarks commentary on Rāmachandra's Kālanirṇayadīpikā

Author Nṛsiṃhācārya

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian loose paper

State incomplete

Size 42.0 x 12.3 cm

Binding Hole

Folios 172

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation kā. vi. and in the lower right-hand margin under the word rāma

Date of Copying VS 1848

Place of Deposit NAK

Accession No. 5/2256

Manuscript Features

The available folios are: 1–37 and 40–174. The MS contains many scribal errors.

Excerpts

Beginning

|| śrīmahāgaṇapataye namaḥ ||

śrī vi ʼṭṭhalaṃ śrutiśiraḥprathitaprabhāvaṃ
bhāvārdramānasasarovararājahaṃsam ||
śrīrāmacaṃdragurum ekam anekaśāstra-
pārīṇakovidadhurīṇam ahaṃ namāmi || 2(!) ||

yena vyākaraṇārṇavaikataraṇiḥ sā prakriyā kaumudī
vedāntānumatā ca vaiśṇavamahāsiddhāntasaddīpikā ||
kālajñānavidhau vyadhāyi vibudhānandiprabandhatrayaṃ
kṛṣṇācāryasutaḥ sa naḥ sukhayatu śrīrāmacaṃdro guruḥ || 2 ||

śrīrāmacaṃdrakṛtinā vidhinā guṇānām
ānītam etam adhunā vasudhāyāḥ ||
śrīkālanirṇayakṛduktisudhādhān
visāramāpīyakarṇapahṛtkaiḥ kalayantu kālam || 3 ||

tatsūnunā samayanirṇayadīpikāyā
gāmbhīryagarbhapadapadyaguṇānvitāyāḥ ||
nirṇīyate vi[va]raṇaṃ kaṇaśaḥ pravīṇair
ācūḍamūlam avalokya vivecanīyām || 4 || (fol. 1v1–8)

End

iti vivaraṇam eta dīpikāyā yan kṛtam anugatavākyanyāyavinyāsagarbhaṃ svamatisadṛśa tattadīrśi tālakabhāvaṃ sukṛvajanamastadīkṣyanuṣṭiṃ prayātu ||

śrīrāmasvāmi tā - - - ranuṣatirakārot maṃtraśāstrebhiṣekaṃ
yasyācāryābhidhānaṃ svayam api vatato jñāvasarvāgamārthaḥ ||
yaś cakre pāṃcarātrāgamahṛdayamayaṃ vallamānātrayaṃ so
naṃtācāryakuleśaḥ śamayatu durita me vimuktārya sūnuḥ ||
tatsūnuḥ śrīśasevācaraṇabudhagaṇānaṃdi yo nyāyamuktaṃ
bhāṣyaṃ sāraṃ śrutīnām akṛta nṛpasabhe vādivṛdaṃ vidilya ||
gopālācāryamukhyā sutata nirabhayamad yasya sosmā nṛsiṃhā-
cāryo vyān kalpavṛtti prabhavati satataṃ yasya gotraṃ pavitraṃ || tatputra ||

ya ṣa bhūto nigamanayamukhāṣṭodaśānāṃ girā yo
vyākarttā sūtravṛttiṃ kṣadasi narapateḥ saṃnidhau rāmanāmnaḥ ||
yasyābhūtāṃ sutau dvau dvijakulatilakai śrīnṛsiṃhācāryarāmā
cāryākhyo so vanānno nijajanasukhakṛt kṛṣṇa ācāryavaryaḥ ||
tatpuṇyānāṃ phalaṃ yaḥ sunamayamavat bhrātṛbhaktiprasaktau
gopālācāryadīkṣā kṣapitakalimalo nākabhoktā vidādyaḥ |
prakhyātāḥ sarvavidvan sadasi bahuvidhā yasya tene prabaṃdhāḥ ||
so tharvāṇi praṇamyo ma[ma] manasi sadā varttatāṃ rāmacaṃdra ||
tajjyeṣṭabhrātṛputraḥ parikalivakalaḥ śrīguro rāmacaṃdrāt
kāvyānāṃ yena ṭīkā vyaracir aruṇāṃbhonidhir jñānasiṃdhuḥ ||
śrīkṛṣṇaśarmasaṃjño guru yamavatāṃ nmāṃ kṛpāṃ prāthayasya
śrīrāmācāryasūnu vivaraṇamakaro dīpikāyā nṛsiṃhaḥ ||    || (fols. 173r6–174r2)

Colophon

iti śrīman sarvaśāstrajñasakalasadāgamācāryaparamahaṃsaparivrājakaśrīgopālagurupūjyapādapriyaśiṣyaśrīrāmacaṃdrācāryasutaśrīnṛsiṃhācāryakṛtaṃ kālanirṇayadīpikāvivaraṇaṃ samāpta ||    || śubhaṃ bhavatu || saṃvat 1848 || rāma rāma ||    || (fol. 174r2–4)

Microfilm Details

Reel No. A 1178/6

Date of Filming 28-01-1987

Exposures 177

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 01-03-2011