A 1178-13 Caturvargacintāmaṇi

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 1178/13
Title: Caturvargacintāmaṇi
Dimensions: 38 x 14.8 cm x 391 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/2200
Remarks:

Reel No. A 1178/13

Title Caturvargacintāmaṇi

Remarks The catalogue entry refers only to that part of the manuscript which is filmed on A 1178. The second half is filmed on A 1179.

Author Hemādri

Subject Dharmaśāstra

Language Sanskrit


Manuscript Details

Script Newari

Material paper

State incomplete, damaged

Size

Binding Hole -

Folios 391

Lines per Folio 9

Foliation figures in the upper left margin with the abbreviation dā° khaṃ° and figures in the lower right margin with the word rāmaḥ

Scribe:

Date of Copying

Place of Deposit NAK

Accession No. 4-2200

Manuscript Features

Subcolophons and similar elements are written in (probably) red ink, which is illegible in the microfilm.

Folio no. 200 is the third last on the microfilm. The second last folio is broken with half of it lost. Of the last folio only the recto side has been filmed so that its foliation is not visible.

Missing folios: 146 and 194. Fols. 1-14 are slightly damaged.

Excerpts

Beginning

❖ oṃ śrīgaṇeśāya namaḥ || || śrīgurubhyo namaḥ || śrībhavānīśaṃkarābhyāṃ namaḥ || ||

kalyāṇāni dadātu vo gaṇapatir yasminn atuṣṭe sati
kṣodīyasy a/// rmmaṇi prabhavituṃ brahmāpi jihmāyate ||
jāte yaccaraṇapraṇāmasulabhe saubhāgyabhāgyodaye
raṃkasyāṃkumanaṃ(?) kuśā nivasate deveṃdralakṣmīr api 1

+śvat pu/// ṇyagarbharasanāsiṃhāsanādhyāsinī
seyaṃ vāgadhidevatā vitaratu śreyāṃsi bhūyāṃsi vaḥ
yatpādāmalakomalāṃgulinakha+tsnābhi +dvelitaḥ
śabdabrahmasudhāṃbudhir budhamanasy ucchṛṃkhalaṃ khelati | 2 | (fol. 1v1-4)

Sub-Colophons

iti śrīhemādriviracite dānakhaṃḍe caturvargaciṃtāma(ṇau) dānaka..prakaraṇaṃ paṃ(ca)maṃ || || (fol. 67v1)

End

sarva eva puṇyakālo nānyaṃ kālaṃ pratīkṣate | sarva eva puṇyakālāḥ || tadaiva yatra sārddhaprasūtā yatra tatra snāto brāhmaṇaṃ brūyāt | śrutaśīlasatyaśaucavṛttajātikriyādyair gguṇair upetaṃ ca kālena pratipa⟪..⟫tya brūyāt aham atīvārttātītoḥ(!) smād agādhād apārāt saṃsārārṇavā(!) samuttārayāmi | daśāvarān daśa parān ātmānaṃ ca svāmin bhavaṃtaṃ dānapātra (fol. 200v7-9)

yuṣman(!)vākyāmṛtam idaṃ śṛṇvāṇo haṃ janārddana ||
na tṛptim adhigacchāmi jātaṃ kautūhalaṃ hi me |
gopatiḥ kila goviṃdas triṣu lokeṣu viśrutaḥ ||
govṛṣasya pradānena trailokyam abhinaṃdati |
tan me vṛṣabhadānasya phalaṃ hi kathayācyuta || (last folio 8-9)

Microfilm Details

Reel No. A 1178/13

Date of Filming 29-01-1987

Used Copy Kathmandu

Type of Film positive (scan)

Catalogued by AM

Date 11-03-2014