A 1174-37 Gaṇapaticaturāvṛttitarpaṇabheda

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1174/37
Title: Gaṇapaticaturāvṛttitarpaṇabheda
Dimensions: 16.5 x 11.2 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/2029
Remarks:

Reel No. A 1174/37

Title Gaṇapaticaturāvṛttitarpaṇabheda

Subject Karmakhaṇḍa, Tantra

Language Sanskrit


Manuscript Details

Script Newari

Material paper

State complete

Size 16.5 x 11.2 cm

Binding Hole -

Folios 1

Lines per Folio 10

Foliation none

Date of Copying

Place of Deposit NAK

Accession No. 5-2029

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

atha mahāgaṇapaticaturāvṛttitarpaṇabhedaḥ kalpokta ||

mahāgapatiṃ(!) ⟪va⟫ vakṣye kāmanāṃ tarpaṇaṃ vidhiṃ ||
vāriṇā mokṣakās tu śuḍāgre(?) tarpa⟪r⟫ṇaṃ bhavet || 1 ||
lakṣm⟪i⟫īkāmo pi payasā gaṇeśaṃ mūrdhni tarpayet ||
kāmakāmī surābhis tu guhy(āṃte)<ref>or: guhy(āgre).</ref> tarpayed amuṃ || 2
vaśyākarṣikaraṃ strīṇāṃ madhunā cakṣuṣo(!) priye ||
rājñāṃ vaśyakaraṃ pṛṣṭe(!) tarpaṇaṃ ghṛtasaṃyutaṃ || 3 || (fol. 1r1-6) <references/>

End

iti te kathitaṃ bhadre tarpaṇaṃ paramādbhutaṃ || 9 ||
mahāgaṇapater gopyaṃ na vācyaṃ kasya ci(!) tvayā ||

Colophon

iti kāmanābhedadravyabhedasthānabheda gaṇeśatarpaṇaṃ || || (fol. 1v6)

Microfilm Details

Reel No. A 1174/37

Date of Filming 21-01-1987

Used Copy Kathmandu

Type of Film positive (scan)

Catalogued by AM

Date 11-02-2014