A 117-13 to A 118-1 Kalpadrumāvadānamālā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 117/13
Title: Avadānasaṅgraha
Dimensions: 35 x 8.3 cm x 347 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 3/296
Remarks: A 861/5

Reel No. A 117-13 to A 118-1

Inventory No. 5487

Title Kalpadrumāvadānamālā

Remarks a metrical adaptation of the Avadānaśataka; retake on A 861/5

Author

Subject Bauddha, Avadāna

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 35 x 8.3 cm

Binding Hole(s) none

Folios 347

Lines per Folio 8–10

Foliation figures in the middle of the right-hand margin on the verso

Place of Deposit NAK

Accession No. 3/296

Manuscript Features

At the end of the manuscript two separate folios in other handwritings are attached.

The first folio has number "292" and contains another version of the text which is found on fol. 292 of the manuscript.

The second folio has number "138" on one side and "139" and "140" on the other side. It contains a shorter version of the text which is found on fols. 138–140.

Between the two folios the original fol. 141 is placed by mistake. Its folio number is painted out. Fols. 140–149 are renumbered so that it appears as if no folio were missing there.

Excerpts

Beginning

(1r1) ❖ oṃ namaḥ śrīsarvabuddhabodhisatvebhyaḥ ||

jino(!) cirābhisaṃbuddhaḥ sarvajñajñānabhāskaraḥ |
saddharmayaśasā sarvalokam ākramya saṃsthitaḥ ||
nāthaḥ śrībhagavān buddhaḥ śākyasiṃho dayākaraḥ |
satkṛto mānito (vi)(2)(dvaḥ!) pūjitaś ca guṇodadhiḥ |
rājabhī rājamātraiś ca mahāmātyaiś ca śreṣṭhibhiḥ |
dhanibhiḥ sārthavāhaiś ca paurair jānapadais tathā |
devāsuramanuṣyaiś ca yakṣagandharvakinnaraiḥ |
garuḍair nāgarājaiś ca lo(3)kapālair mahoragaiḥ |
bodhisatvagaṇaiḥ sarvair bhikṣubhikṣuṇībhis tathā |
upāsi(!)kair bhaktiyuktair upāsikāgaṇais tathā |
sarvaiś cābhyarcitaḥ prājño mahāpuṇyaḥ sulābhavān |
cīvaraiḥ piṇḍapātaiś ca śa(4)yyāsanamahauṣadhaiḥ |
sarvapūjopahāraiś ca pūjito bhagavān prabhuḥ |
ki x x x x x x x x x veṇuvane purā ||
saddharmaṃ sarvalokebhyo dideśa vadatāṃ varaḥ ||
tac chrutvā sarvalokās te babhūvur mokṣa(5)mārgagāḥ ||
tadā dakṣiṇaśaileṣu jānapade manorame |
nāmnā pūrṇṇo mahā(vijño) mahāsāro mahādhanaḥ |
dhanadena samānāḍhya(!) vistīrṇṇasuparigrahaḥ |
sukalyāṇāśayo bhadraḥ <ref>Two syllables are missing here.</ref>parahitaṃkaraḥ
(6)kāruṇiko mahātmā ca dharmakāmaprajābharaḥ |
śrāddho tyāgī mahādātā brāhmaṇo yo vasat purā ||

(7) ❖ ye devāḥ santi merau varakanakamaye mandire ye ca yakṣāḥ
pātāle ye bhujaṅgāḥ phaṇimaṇikiraṇadhvastasarvāndhakārāḥ |
kailāś(e) strīvilā(8)saiḥ pramuditahṛdayā ye ca vidyādharendrās
(te) mokṣadvārabhūtaṃ munivaravacanaṃ śrotum āyānti sarve ||

(āy)āntāḥ śrotukāmā asurasuranarāḥ (9)si(dda)gandhavanāgāḥ
kumbhāṇḍāḥ kinnarendrā garuḍahariharāḥ śakrabrahmādi[de]vāḥ |
pūjāpaṃcopacārais tribhuvananamitaṃ medinīdurlabhaṃ yaṃ (10)
bha(ktyā)haṃ vācayāmi praṇamitaśirasā taṃ mahāyānasūtraṃ ||<ref>These two stanzas in Sragdharā metre are in another handwriting.</ref>

(1v1) ❖ oṃ namaḥ śrīsarva[bu]ddhāya sarvabuddhabodhisatvebhyo namaḥ ||

yaḥ śrīmān bhagavān buddho loke dharmāmṛtaṃ dadau ||
jayantu śāsanāny asya pādau vande sadānataḥ ||
purā bhāgīrathītīre pāṭaliputra(2)(saṃjñ)itā |
āsīd yā nagarī śreṣṭhā vistīrṇṇevāmarāvatī ||
ṛddhi(!) sphītā subhikṣā ca darśanīyā manoramā |
sādhusajjanasaṃvāsā pūryamānā surāsuraiḥ ||
kṣemā ca kamalārāmā pra(3)śāntakalitaskarā |
ītibhir anabhikrāntā gomahiṣyādisaṃkulā ||
bahuśasyavatī ramyā vidvajjananiṣevitā ||
nānāpuṣpaphalopetair udyānaiḥ parimaṇḍitā ||
tasyāṃ pu(4)ryām abhūd rā(jā a)śoko (nṛpādhipa)ḥ |
lokatrāṇāśayaś caṇḍo dīnoddharaṇatatparaḥ || (fol. 1v1–4)

Sub-colophons

[[iti kalpadrumāvadāne]] sundarāvadānaṃ samāptam iti || 1 || (fol. 6v)
iti pūrṇṇabhadrāvadānaṃ samāptaṃ || 2 || (fol. 11r)
[[iti kalpadrumāvadāne]] iti sārthavāhāvadānaṃ samāptaṃ || 3 || (fol. 14r)
[[iti kalpadrumāvadāne]] iti candanāvadānaṃ samāptaṃ || 4 || (fol. 17r)
iti bhṛtakapretāvadānaṃ samāpaṃ || 5 || (fol. 20v)
iti kṛṣṇasarppāvadānaṃ samāptaṃ || 6 ○ || (fol. 29v)
iti suvarṇṇābhakumārāvadānaṃ samāptaṃ || 7 || (fol. 38r)
iti suprabhāvadānaṃ samāptaṃ || 8 || (fol. 57r)
iti samudrāvadānaṃ samāptaṃ || 9 || (fol. 71v)
iti subhūtibrāhmaṇāvadānaṃ samāptaṃ || 10 || (fol. 90v)
iti yaśomatyavadānaṃ samāptaṃ || 11 || (fol. 99r)
iti ⟪stambhā⟫[[kauravyajanaprabodanā]]vadānaṃ samāptaṃ || 12 || (fol. 109r)
iti padmottarāvadānaṃ samāptaṃ || 13 || (fol. 115v)
iti mātsaryacaritrāvadānaṃ samāptaṃ || 14 || (fol. 124r)
iti candrāvadānaṃ samāptaṃ || 15 || (fol. 141r)<ref>This folio is found between additional folios at the end of the MS.</ref>
iti sugandhāvadānaṃ samāptaṃ || 16 || (fol. 149r)
iti supriyāvadānaṃ samāptaṃ || 17 || (fol. 164r)
iti sumanāvadānaṃ samāptaṃ || 18 || (fol. 174r)
iti sthavirakāvadānaṃ samāptaṃ || 19 || (fol. 184r)
iti śrīmatyavadānaṃ samāptaṃ || 20 || (fol. 223v)
iti tīrthikaparibodhanaprātihāryāvadānaṃ samāptaṃ || 21 || (fol. 241r)
iti [[kalpadrumāvadāne]] kūrmajanmāvadānaṃ [[dvāviṃśati]] samāptaṃ || 22 || (fol. 250r)
iti dharmapālāvadānaṃ samāptaṃ || 23 || (fol. 261v)
iti [[kalpadrumāvadāne]] dharmabuddhinṛpāvadānaṃ [[caturviṃśati]] samāptaṃ || 24 || (fol. 278r)
iti ṣaḍdantāvādānaṃ samāptaṃ || 25 || (fol. 287r)
iti kavikumārāvadānaṃ samāptaṃ || 26 || (fol. 296v)
iti kṛtajñāvadānaṃ samāptaṃ || 27 || (fol. 307r)
ity ajātaśatruparidāyitāvadānaṃ samāptaṃ || 28 || (fol. 318v)
iti vāśiṣṭhaparipṛcchopoṣadhāvadānaṃ samāptaṃ || 29 || (fol. 329v)

End

yāvajjīvaṃ cariṣye ham āryyāṣṭāṅgam upoṣadhaṃ |
bodhicittaṃ samādhāya bhaje taṃ sugatātmajaṃ |
adya me sapha(7)laṃ janma saṃsāre jīvitaṃ khalu |
bhavatpasādato nātha bodhicittaṃ labhe dhunā ||
tathātrāhaṃ yathādiṣṭaṃ bhavatā sadguro sadā |
triratnaśaraṇaṃ gatvā (8)bodicaryāṃ samācare ||
namas te bhagavan nityaṃ śāstāsi jagatāṃ kila |
sadā te śaraṇastho smi tat kuruṣva dayāṃ mayi ||
iti vijñāpya vāśi[[ṣṭho dīrghanako tiharṣitaḥ ||<ref>Addition by another hand.</ref>]] (fol. 347v6–8)

Colophon

(missing)

Microfilm Details

Reel No. A 117/13 to A 118/1

Date of Filming not recorded

Exposures 131 + 232 = 363

Used Copy Kathmandu (scan)

Type of Film positive

Remarks Fols. 64v–70r are not photographed.

Catalogued by MD

Date 25-10-2013

Bibliography


<references/>