A 117-12 Aśokāvadāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 117/12
Title: Aśokāvadāna
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:

Reel No. A 117-12

Inventory No.

Title Aśokāvadānamālā

Remarks retake on A 844-10

Author

Subject Bauddha, Avadāna

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 31 x 17 cm

Binding Hole(s) none

Folios 82

Lines per Folio 13–15

Foliation figures on the verso, in the upper left-hand margin under the abbreviated title a.śo and in the lower right-hand margin under guru

Place of Deposit NAK

Accession No. 3/599

Manuscript Features

The available folios contain the first 6 chapters and the beginning of the 7th chapter of the Āśokāvadānamālā.

Excerpts

Beginning

namaḥ sarvabuddhāryabodhisatvasaṃghebhyaḥ

yaḥ śrīmāṃl lokanāthas tribhuvananilaye mārasainyān vijitya
lokānāṃ puśya(!)hetoḥ satataśubhakaro bodhicaryāṃ dideśa
taṃ buddhaṃ śākyasiṃhaṃ sakalaguṇanidhiṃ śrīghanaṃ bodhirājaṃ
natvāśokāvadānaṃ sakalahitakaraṃ bodhihetoḥ pravakṣ[y]e

yenaiva trijagallokaṃ pālitaṃ putravat sadā
jayaṃtu śāsanāny asya munindrasya jagadguro

natvā taṃ śrīghanaṃ nāthaṃ mahābuddhaṃ muni(!)śvaraṃ
tatprasādād ahaṃ vakṣ[y]e ratnāvadānamālikāṃ

evaṃ mayā śrutaṃ pūrvaṃ yathā me gurubhāṣitaṃ
tathāhaṃ saṃpravakṣyāmi tac chṛṇuta śubhāṣitaṃ

tadyathāsīn mahīkhāṇḍa āryāvartte nasotume(!)
magadhabhu(!)pradeśe gra(!) gaṅgātīre pavitrite

nagaraṃ pāṭalīputraṃ bhūkāntātilakopamaṃ
subhikṣaṃ kamalāvāsaṃ sarvasampatsamṛddhitaṃ (fol. 1v1–7)

Sub-colophons

ity upagupto(!)śokarājāvadānaṃ prathamo dhyāyaḥ 1 (fol. 8v)

ity upaguptāvadānaṃ (fol. 28v)

ity aśokāvadāne aśokadamanāvadānaṃ sa[mā]ptaṃ (fol. 60r)

iti śrīaśokāvadāne aśokanṛpatipāṃśupradānāvadānaṃ caturtho dhyāya samāptam iti 4 (fol. 64v)

iti śrīmadaśokāvadāne kuṇālāvadānaṃ samāptaṃ 5 (fol. 72r)

iti vītāśokāvadānaṃ samāptaṃ 6 (fol. 82r)

End

candrādayaś ca tāreśāḥ sarvāś ca tārakā api
teṣāṃ bhadraṃ sadā loke kurvante vanavi(ghna)tāṃ

vemacitrādidaityaṃndrā(!) mahāvīrā maharddhikāḥ
sadānugā ripuṃ hatvā teṣāṃ ājñā vahanti ca

sarvāś ca mātṛkā durgā bhairavāś ca gaṇādhipāḥ
mahākālāḥ kumāraś(!) ca rakṣ⟨y⟩ante (vañch)itārthadāḥ

tathā vidyādharāś cāpi siddhāḥ sāddhāś(!) ca kinnarā[ḥ]
vasavaḥ puttanā(!) raudrā mārā[ḥ] kāmādayo pi ca

rasātalacarāś cāpi bhucārā(!) (kh)ecarā api⟨ḥ⟩
sarve tridhātukasthā[ś] ca rakṣantv ājñākarāṃ sadā⟨ḥ⟩

ma⟨ṃ⟩nvādimunayaś cāpi cakravarttyādayo nṛpāḥ
sarve pi maṃtriṇo mātyā janāsai- (fol. 82v13–15)

Colophon

(missing)

Microfilm Details

Reel No. A 117/12

Date of Filming not recorded

Exposures 90

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 25-10-2013

Bibliography